पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/232

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 12] कोणशङ्कुविधिः 207 तद्धृत्यग्राकृत्योर्युतिदलमनयोर्ग्रकीर्त्यते हारः । समनृकृतिदलयुगग्राकृतिरथवाऽऽभ्यां विदिङ्नरः प्राग्वत् ॥ १७ ॥ [तद्द्वृति त्रिज्यां प्रकल्प्य कोणशङ्कुः] वाऽपम[कु]गुणाग्रासमनरास्तु तद्धृतिहतास्त्रिगुणभक्ताः ॥

लघुका विदिङ्नरास्तैः प्राग्वत्त्रिज्याह्वतद्धृत्या ॥ १८ ॥ इष्टयुतयोनया वाऽनयाऽग्रया कोणनोक्तवत् साध्यः ॥ याम्योत्तरप्योरसकृत्त्रिज्याह्वां तद्धूर्ति कृत्वा। १९ ॥

[आद्यान्यहाराणां रूपान्तराणि इष्टनृ[कृ]तिगुण्यवधः प्रथमोऽन्योऽग्रेष्ट[तृ]नृतलवधो वा ॥ धृत्यग्रापमगुणहतिरन्यो वा धृतिनूकुगुणवधः ॥ २० ॥ नृतलकृतिष्हतः समना वाऽन्यो नृतलधृतिकृतियुतिदलं स्यात् । हारस्तयोर्नुतलकृतियुतनृकृतिदलमथवोक्तवच्चान्यत् በ ♥ፃ ከ Text of Ms. A : [17] उद्घूत्पग्राकृत्पोर्युतिदलमनयोः प्रकीत्पंते हारः । समनृकृतिदलपुगग्राकृतिरथवाभ्पां विदिङ्नरः प्राग्वत् ।

[18] वायमगुणाग्रासमनराः तु तद्धृतिहतास्त्रिगुणभक्ताः 

लघुका दिविदिङनाराः तै: प्राग्वत्रिज्पाहुउद्धृत्पा

[19] इष्टयुतयौनया वानयाग्रया कौणेनौक्तयत्साध्पः

याम्पोत्तरयोरसकृत्त्रिज्पाह्वात्तद्धुति कृत्वा

[20] इष्टतृतिगुणपवधः प्रथमौन्पौग्रेष्टनृतलवधो वा

धृत्पाग्रापमगुणहतिरन्पो वा धृतिनृकुगुणवधः

[21] नृतलकृतिहतः समना वान्पो तृतलवृतिकृतियुतिदलं स्पात् । हारस्तयोर्नृतलकृतियुतर्वृकृतिदलमथवाक्तेवश्चानृत्

Ms. B : 21 c °नृतलकृतियुतर्नृकृति°