पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/233

एतत् पृष्ठम् परिष्कृतम् अस्ति

208 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III [धृति त्रिज्यां प्रकल्प्य कोणशङ्कुः]

धृतिगुणिताः त्रिगुणहृता अग्रापमकुगुणसमनरा लघुकाः ॥
तैः प्राग्वत्कोणनराः साध्याः त्रिज्यां प्रकल्प्य धृतिम् ॥ २२ ॥

[इष्टच्छायाकर्णं त्रिज्यां कृत्वा कोणशङ्कुः] इष्टश्रवणाभ्यस्ता अग्राद्यास्त्रिज्ययोद्धृता लघुकाः ।

तैरपि विदिङ्नरो वा त्रिज्यामिष्टश्रुतिं कृत्वा ॥ २३।

इष्टयुजा वियुजा वा साध्यो लघ्वग्रया विदिक्शङ्कुः ॥ असकृद्याम्योत्तरयोः त्रिज्याह्नेनेष्टकर्णेन ॥ २४ ॥ [कोणशङ्कुच्छायादिग्ज्ञानम्] समचतुरश्रे क्षेत्रे कोणनरः स्याद् भुजेऽधिके कोटेः ॥

महति नते नैऋत्यां भाख्याऽल्पतया तर्थशान्याम् ॥ २५ ॥

Text of Ms. A ; [22] धृतिगुणितः त्रिगुणहृता अग्रायमकुगुणसमनरा लघुकाः तैः प्राग्वत्कोणनरास्साध्पाः त्रिज्पां प्रकल्प्प वृतिम्

[23] इष्टश्रवणाभ्पस्ता अग्राद्यास्त्रिज्पायोद्धता लघुकाः

तैरपि विदिङ्नारौ वा त्रिज्पामिष्टश्रति कृत्वा

[24] इष्टयुजा वियुता वा साध्पौ लध्वग्रया विदित्कङ्कुः ।

असकृद्याम्पोत्तरयोः त्रिज्याह्रैनेष्टकर्णेन [25] समचतुरश्रक्षेत्त्रे कोणनरस्स्पात् भुजेधिके कोटिः महति नते नैनृभ्पा भाज्पाल्पतपा तथैशान्पाम् । Ms. B: 23d ०श्रतिं 24 a वियुजा बा 24 b विदित्छंकुः