पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/234

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 12] कोणशङ्कुविधिः 209 वाभावृत्ते कोणे भाख्याऽऽग्नेय्यां नरोन्नते वाऽल्पे । ।

महति तथा वायव्यां घटिकाः प्राग्वद्विदिक्शङ्कोः ॥ २६ ॥

कोणशङ्कुविधिद्वादशः ॥ Text of Ms. A : [26] वाभावृत्ते कोटे: भाख्पाग्नेष्पा नरोनते वाल्पे । महति तथा वायव्पा घटिकाः प्राग्रद्विङ्नासमं शङ्कोः Four verses occurring here in the manuscript have been transposed to the end of Section 11 Which was their appropriate place. See vss. 28-31 of Section 11. कोणशंकुविधिद्वादशः ।