पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/235

एतत् पृष्ठम् परिष्कृतम् अस्ति

13. छायातोऽर्कानयनविधिः · [सौम्ययाम्यगोललक्षणम्]

द्युदलार्कनतः प्राग्वत् खाक्षः तदक्षभावशाद् दिशौ स्तः ॥ गोलोऽल्पपले खाक्षाद्याम्यस्सौम्योऽधिके ज्ञेयः ॥ १ ॥

द्युदलद्युतेः प[ला]भा लघ्वी चेद्दक्षिणोऽधिका सौम्यः ॥ याम्या द्युदलाभा चेन् नित्यं सौम्यो भवेद् गोलः ॥ २ ॥ [कुलीरादि-मकरादि-अयनलक्षणम्। द्युदलद्युतेरुपचयः कुलीरराशेर्मृगादपचयः स्यात् । [रविक्रान्तिः]

खाक्षाक्षान्तरयोगस्समान्यककुभोरिन क्रान्तिः ॥ ३ ॥ खाक्षाभावात्कान्तिर्पलतुल्या द्युदलाभा यतो नास्ति ।

[प्रविभुजज्या]

क्रान्तिज्या त्रिज्याघ्ना जिनलवगुणह्रता रविभुजज्या स्यात् ॥ ४ ॥

Text of Ms. A : [1] द्युदलाभः प्राग्वत् वाक्षाः तद्दिक्षभा दिशो ** स्ता गौलौल्पयले स्वाक्षाद्याय्पस्सौम्पौधिके ज्ञेय: [2] घुदलाद्युतिः प - भा लघी वेद्दक्षिणोधिका सौम्पः पाम्पा दिषुवद्भा चेन्नित्पं सौम्पो भवेद्गोलेः [3] द्युदलाद्युतेरुपचयः कुलीरराशेः मृगादयधघस्स्पात् । खक्षाक्षान्तरयोगस्समान्पककुभोरिनक्रन्तिः । [4] खाक्षाभावोत्क्रातिर्वलतुल्पा घुदलभा यतो नास्ति । क्रान्तिज्प त्रिज्पाघ्राक्षाभा । चरजिनेलवगुणाहतिहृत्ता रविभुजज्पा वा Ms. B: 1 b तद्दिक्षुभा 1 c °पले