पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/237

एतत् पृष्ठम् परिष्कृतम् अस्ति

२१२ वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III

[त्रिज्या] समदृग्ज्याघ्रा स्वनतज्याहृद्द्युमौर्विका [स्यात्] ॥ १० ॥ द्युज्यातः क्रान्तिज्या प्राग्वत्तस्याश्च सूर्यबाहुज्या ॥
प्राग्वज्ज्याभ्यः क्रान्तिस्ततोऽर्कदोर्ज्या विधेया वा ॥ ११ ॥

[शाश्वतदिवसः]

लम्बसमायां क्रान्तावुदयास्तमयौ न तिग्मगोर्भवतः ॥
तत्र वियद्येयकला मध्यार्कगमोद्धृता दिवसाः ॥ १२ ॥

अथवाऽक्षज्यातुल्या कुज्या द्युज्यासमाऽक्षशिञ्जिनी वा स्यात् । त्रिज्यासमाऽथवाऽग्रा चरार्धजीवा च तत्रैवम् ॥ १३ ॥ [ज्ञातग्रहाज् ज्ञेयग्रहानयनम्।]

ज्ञातज्ञेयग्रहयोरुदयान्तरजा ये भोदयासवः ॥ 

ज्ञातादर्कवदेतैर्लग्नं ज्ञेयस्य मानं तत् ॥ १४ ॥ Text of Ms. A :

[10-11]भाकर्णान्त्पाकृत्पावधेन लद्धं रवेर्भुजज्पा वा

द्युज्पातत्क्रान्तिज्पा प्राग्वज्ज्पाभ्पः क्रान्तिस्ततौर्कदौर्ज्पा विधेयेचम् । प्राग्वत्तस्पाश्च सूर्यछाहुज्पा समदृग्ज्पाघ्ना स्वनतज्पाहृघुमौर्विका त्पदतः ।

[12] लंछसमायां क्रान्ताबुदपास्तमयाया न तिग्मयौर्भवत:

तत्र वियदयेयकला मध्पगमार्कोद्दूता विवसाः [ 13] अथवाक्षज्पातुल्पा कुज्पा घुज्पागमाक्षशिञ्जिनी वा स्पात् । त्रिज्पा समामथवाग्रा चरावजीवा च तत्रैवम् ।

[14] ज्ञातज्ञेयग्रहयोरुह - - वान्तरा - -” ग्रो ** **

ज्ञातादर्कवदेतैर्लग्नं ज्ञेघंस्प मांनं तत्। Ms. B : 10 b लब्दं 13 c समासथवाग्रा 13 d तत्वैबम् ॥ 14 ।e °र्कचदेतै*