पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/239

एतत् पृष्ठम् परिष्कृतम् अस्ति

214 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकारः III ܕ विकसितकर्णिकारसदशोकसुचम्पकचूतमञ्जरी- बकुलपलाशपुष्पजनितस्फुटवन्यसुसम्पदुज्ज्वलम् । कुरबकपारिभद्रतरुभिश्च सुपुष्पितकोणिभिर्वनं

बहति सुचित्रभित्तिरुचिमत्र षडङ्घ्रिकुलाकुलं महत् ॥ १९ ॥

[ग्रीष्मऋतुलक्षणम्।]

भवति सहस्रदीधि[तिविभाव]खरस्वर[दाहको]ऽनिलो
दहतितरां तनूरनलमुर्मुरचूर्णवृतेश्व मेदिनी । अविरतदाववह्निभवधूमततीमलिनीकृता दिशो
बहलरजःप्रपुंजकलुषं [क्रियते] शुचिशुक्रयोर्वियत् ॥ २० ॥

[वर्षाऋतुलक्षणम्।] जलदभूतौ यदाम्रफलसंगपिशंगितमेदिनीतलं धूतनवपल्लवप्रतनुशाखिलतान्तनिरस्तभग्रहम् । विवुधजनप्रव[ति]तसुधासरिशीतलवायुनाऽन्वितं

भवति घनं प्रफुल्लनवमल्लिकया सुरभीकृतानिलम् ॥ २१ ॥

Text of Ms. A : [19] विकसितककिकारसदशोकेसुचण्पकचूतमत्र्जरी छकुलयलाशयुष्पजनितस्फुटवंकसम्पदुज्ज्पलम् । कुरवकमारिभद्रतरु-ि श्च सुयुष्पितकोणिभिधनं

वहति सुचित्रभित्रिरुचिमत्र षडंह्निकुलाकुलं महत् ,
[20] भवति सहस्रविधि " " " ** वस्वरंस्वर निल;
हहतितरा तनूरनलमुर्मुरदूर्णक्तेव मेदिनी अविरतदाववह्निभवघूमततीमलिनीकृता दिशो 

छहलरज:प्रयुंजकलुषं शुचिशुक्रयोर्वियत् 21 i मलदमृत्ते। यदाम्रफलसंगपिशंगितमेदिनीतल द्यतनवयल्लप्रतनशाखिलतांतनिरस्तभग्रहम् विवुधजनप्रव - तितसुधासितशीतलयुमान्वितं भवति घनं भवति प्रफुल्लनवमल्लिकया सुरभीकृतानिलम्। Ms. B: 19, b °पटुज्ज्वलम्। 19 c सुयुष्यित° 20 b ०मुर्मुरटूर्ण० ०ते च