पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/241

एतत् पृष्ठम् परिष्कृतम् अस्ति

216 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकारः III [हेमन्तशिशिरऋतुलक्षणम्। तुहिनचयावृतो दिनमणिर्फलिनीवनक्लिष्टमानसं क्वचिदधयो हिमोत्पतनतोऽप्यनलोंऽशुततीव हैमने । अपटुमरीचिरुष्णकिरणश्शिशिरे शिशिरस्समीरणो वहलतुषारदृष्टिकलुषं वियदिक्षुरसे प्रसन्नता ॥ २५ ॥ [विषुवायने] विषुवदजतुलादौ षट्कानि [भानि ] मृगादेः ॥

उदगयनमथान्यत् कर्कटादेर्भषट्कक्रम्। २६ ॥

[विष्णुपद-षडशीतिमुख-सङ्क्रान्ती} स्थिरभवनमुखाप्तेऽर्के [यत्] पदं विष्णुनाम ॥ द्वितनुभवनसङ्ग[मjर्कस्य षड्वन्द्यमाहुः ॥ २७ ॥ Text of Ms. A : [25] तुहिनचपोदिनघलमलीत्फलिनीवनविष्टमान पच्चिदधयो हिमोत्पतनलोपानिलोंदहनततीव हैमने । अययुर्मरीविरुष्णकरिणीश्चिशिरे शिशिरस्समीरणो वहलतुषारदृष्टिकलुषौ विचदिक्षुरसे प्रसन्नता। [26] विषुवदजतुलादि गच्छतीन मृगादेः उदगयनमथान्पः कर्कटादेद्भषट्कम् [271 स्तिरभवनमुखस्तेर्के पदं विष्णुनाम

द्वितनुभवनसांगर्कस्प षड्वन्द्यमाहुः

Ms. B: 25 a °चयोदिनष्वल° 25 b °ततीवं हैमनै। 25 d बहल°