पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/244

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 14] छायापरिलेखविधि: २१६ तद्व्यत्ययाद्भुजाभ्यां मध्यच्छायाप्रबिन्दुना मत्स्यौ । तद्याम्यसौम्यगोले तन्मुखपुच्छावगाहिसूत्रयुगम् ॥ ६ ॥ बद्ध्वा तत्सम्पाते कर्कटकं वा निधाय वक्त्रेण। बिन्दुत्रयावगाहिच्छायावृत लिखेत् स्पष्टम् ॥ ७ ॥

परिधि न ज[हा]त्याभा' स्वकुलस्थितिमिव कुलोद्गता नारी । शेषैबिन्दुभिरेवं शङ्कुभ्रमवृतमालेख्यम् ॥ ८ ॥

[अत्र स्पष्टीकरणम्] गोले सौम्येऽपि यदा याम्यो बाहुस्तदोत्तरभुजाभ्याम्।

सौम्याभया च वृत्तं छायायाः शेषबिन्दुभिः शङ्कोः ॥ ९ ॥
याम्या चेद्द्युदलाभा तदग्रविपरीतदिग्भुजाग्रस्तु।
छायावृत्तं शेषैः शङ्कोर्भ्रममण्डलं विलिखेत् ॥ १० ॥ 

दक्षिणगोले सौम्यच्छायायोत्तरभुजाग्रकैवृत्तम् ।

छायाभ्रमस्य शेषैर्भ्रमवृत्तं परिलिखेच्छङ्कोः ॥ ११ ॥

Text of Ms. A : [61 तद्वत्पायाभुजाम्पां सौप्पछायाग्रछिंदुना मत्स्पौ। तद्यायासौप्पगोले तन्मुखयुछावगाहि सूत्रयुगं [7] वद्ध्वा तत्संयाते कर्कटक या निधाय वक्त्रेण

लिदुंत्रयायगाहि छायावृत्ते लिखेब्रसा
[8] यरिघिर्नजत्पाभा स्वकुलस्तितपिव कुलोद्गता नारी

शेषेविन्दुभिरेवं शंकुभ्रमवृत्तया लेख्पम्

[9] गौले सौम्पेपि पदा याम्पी वाहुस्तदौत्तरभुजाम्पां सौम्पालयाववृत्तछायायाशेषविंदुभिशंको: 

[10] याम्पा चे - द्युदलाभा उदग्रविपरीतदिग्भज्ञाग्रैः तु छायावृत शेषै: शंकोभ्रममण्डलं विलेखेत्

[11 ] दक्षिणगोले सौभ्पाछायाग्रोत्तरभुजाग्रकैवृंत्तं

छायाभ्रमोवशेषेभ्रमवृत्तं परिलेखेछंकोः

Ms. B: 7 c लिटंत्रया 9बाहु”

1. त्यजत्याभा is also possible.