पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/255

एतत् पृष्ठम् परिष्कृतम् अस्ति

२३0 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे (अधिकार: III करणवासरधिष्ण्यतिथीः क्रमात् द्युतिमवेक्ष्य दिनाधिपतेस्तु यः ॥ गणयतीह शशाङ्कदिवाकरौ प्रतितसद्यशस्वेन स उच्चकैः ॥ ३५ ॥ अवमकाधिकभूमिसुतादिकाः कुमुदिनीनलिनीसुहृदौ विना ॥ ३६ ॥ स्फुटः प्रश्नाध्यायः पञ्चदशमः ॥ इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते त्रिप्रश्नाधिकारस्तृतीयः ॥ ३ ॥ Text of Ms. A : [35] करणवासःधिष्ण्पतिथीः कमात् । द्युतिमवेक्ष्प दिनाधियते तु यः गणयतीह शशांककरामल प्रततसद्यशसेन स उश्वकैः [36] अवमकाधिकभूमिसुतादिकाः कुमुदिनीतनिनीसुहृदौ विना स्फुटः प्रश्राध्यायः पंचदशमः । श्रीमदानन्पपुरायभट्टमहदत्तसुतवठोश्चरविरचिते स्वनामसंज्ञिते स्फुतसिद्धांन्ते मट्टगोविंदावतारिते त्रिप्रश्नाध्पापस्तृतीयः ॥ ॥ Ms. B : 35 d उच्चकै: