पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/262

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोका: ३०-३४] इष्टकाले ग्राससाधनम् २३७ स्फुटपर्वणि मध्यमग्रहः स्थित्यर्धक्यघटीमिता स्थितिः ॥ निखिलस्थगितस्य नाडिका योग: स्पष्टविमर्दखण्डयोः । ३० । [इष्टकाले ग्राससाधनम्]

पर्वणस्त्वगतभोगनाडिकासड्गुणाः स्फुटगमान्तरांशकाः । उष्णशीतकरयोर्भुजाऽग्रका स्वेष्टकालिकनिशाकृतः शरः ॥ ३१ ॥ कृतियोगपदं तयोः श्रुतिः छाद्यछादकस्वमानयोगतः ॥ दलितादपनीय तां श्रुति ग्रासः शिष्टमभीष्टकालिकः । ३२ ॥

ग्राह्यबिम्बयुतकर्ण[मानतः ग्राह्यग्राहकप्रमाणभेदकम् । शोधितं भवति यत्समागतं तत्स]मुज्ज्वलमुशन्ति शिष्टकम् ॥ ३३ ॥ [निमीलनोन्मीलनकाले भुजकोटी] मानान्तरार्धेन समौ तु कर्णौ निमीलनोन्मीलनकालजातौ ।

बहू विमदर्धकलासमानौ तत्कालविक्षेपसमे च कोटी ॥ ३४ ॥

Text of Ms. A : [30] स्फुटयर्वणि मध्पमग्रहः स्थित्पवैक्यघटीमिता स्थितिः निखिलस्थगितस्प नाडिका योग: स्पष्टविमदविण्डयो: [31] पर्वणस्त्वगतयोपनाडिकाः सङ्गमाः स्फुटगमान्तराशकाः उष्णशीतकरयोर्भुजाग्रका स्वेष्टकालिके तिशाकृतः शरः [32] कृतं योगपदं तयोः श्रुति छाद्यछादकसमानयोगतः दलितादमनीय तां श्रुतिं ग्रासः शिष्टमभीष्टकालिकः

[33] ग्राह्यविवपुतकर्ण [unindicated gap)
                 मुज्ज्पलमुशन्ति शिष्टकम् ।
[34] मानान्तरार्धेन समौ तु कर्णौ निमीलनौन्मीलनं कालं जातौ

छाहुविमदीवकलासमानौ तत्कालविक्षेयसमे च कोटी । Ms. B : 30 d •विमर्दखण्डयो: 33 a oबिंव०