पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/265

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४० वटेश्वरसिद्धान्ते चन्द्रग्रहणाधिकारे [अधिकार: IV [प्रग्रहस्य दिक्]

क्षेपैर्व्यस्तैः प्रग्रहो पूर्वभागे बिम्बस्येन्दोः पश्चिमे स्यात् खरांशोः ॥ ४१ ॥

इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते चन्द्रग्रहणाधिकारश्चतुर्थः ॥ ४ ॥ Text of Ms. A: क्षेपैर्व्पस्तैः प्रग्रहे पूर्वभागे विवस्पॅदोः यक्षिमस्पा खरांशोः । श्रीमदानंदपुंरीयभट्टमहदत्तसुतवटेश्वरकिंचितेस्वनामसंज्ञिते स्फुटसिद्धांते भट्टगोविंदाचतारिते चंद्रग्रहणाधिकारश्चतुर्थ: ॥ । Ms. B 41 d विबस्येन्दोः पछिमस्पा