पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/272

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] लम्बनविधि: 247। तद्दोर्वर्गसमासमूलभजितो दृक्क्षेपनादोर्गुणो लब्धप्राणमितं सकृत्स्फुटतिथौ प्राग्वत्स्फुटं लम्बनम् ॥ २७ ॥ [सकृल्लम्बने विशेषः] विधेयमादौ सकृदुत्तलम्बनं तदूनयुक्तादसकृत् पुनर्न तत् । स्थिरत्वमेत्यल्पतरप्रयासतो अतोऽन्यथा तन्महता स्थिरं भवेत् ॥ २८ ॥ [प्रकारान्तरेण लम्बनसाधनम्] दृक्क्षेपदृग्ज्ये निजशङ्कुभक्ते सूर्या[१२]हते स्तोऽङ्गुलभे तयोश्च ॥ अन्योन्यकर्णाहतयोः कृती ये तदन्तरान्मूलमिताङ्गुलानि ॥ २९ ॥ गुणगुणश्रवणेन दिवाकृतः प्रविभजेदिह लम्बननाडिकाः ॥ श्रवणयोर्द्वययोस्तु हतेर्पदं खलु गुणं रविकर्णहृदत्र वा ॥ ३० ॥ རྨི་ [प्रकारान्तरेण दृग्गतिसाधनम्] ॆ भास्वत्त्रिभोनितविलग्नविशेषजीवा दृक्क्षेपशङ्कुगुणिता त्रिगृहज्ययाऽऽप्ता ॥ स्याद्दृग्गतिदिनकराभिहताऽथवा स्याद् दृक्क्षेपकर्णभजितादपि विस्फुटा सा ॥ ३१ ॥ Text of Ms. A : तद्वोर्वर्मसमासम्छुनम्

[28] द्वनमुक्तादसकृत्फनस्ति

स्थिरत्वमेत्पल्पतरप्रयासतो यतोन्पथा तन्महता स्थिरौ भवेत् [29] दृक्षेपदृग्ज्पे निजशंकुलक्त्ते सूर्याहते स्तोङ्गुलभतयाश्च अत्पोन्पकर्णहतयोः कृती ये तदन्तरान्मूलनिताङ्गुलानि

[30] गुणगुणश्रवणेन दिवाकृतः प्रविभजैदिह लंछननाडिकाः

श्रवणयोगविशेषयुतेपदम्वतगुणं रविकर्णहृदत्र वा ।

[31] भास्वत्त्रिभोनितविलग्नविशेषजीवा दृत्क्षेपशंकुगुणिता त्रिग्रहज्पायाप्ता

म्पा । दृग्गतिदिनकराभिहताथवा स्पात् दृक्षेयकर्णभजतानिकटायाः : Ms. B : In place of 27 c-d and 28 a, Ms. Breads: तद्वोर्वर्मसमासम्छुलभजितो दृक्षेपनादोर्गुणो लघञ्प्राणमितं सकृत्स्फुटतिपौ प्रीग्वत्स्फुटं लम्छनम् ।

विधेयमादौ सकृटुप्तिलम्छनम् ट्कनमुक्तादसकृत्फनस्ति