पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/281

एतत् पृष्ठम् परिष्कृतम् अस्ति

256 वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V [ग्राहकमार्गलेखनम् अभीष्टग्रासप्रदर्शनञ्च ]

विक्षेपत्रयमण्डलैझषयुगं तद्वक्त्रपुच्छस्पृशोः 

रज्ज्वोः संयुतितो लिखेदिषुशिरस्संछेदिवृत्तं महत् ॥

मार्गो ग्राहकजः स्पृशेच्छ्_तिमुखं केन्द्राद्यतो ग्राहकव्यासार्धायतकर्कटेन विलिखेद् ग्रासं त्वभीष्टं ततः ॥ १० ।

[प्रग्रहमोक्षबिन्द्रोरानयनम् ] बिम्बान्तरालश्रवणेन चैव प्रग्रासमोक्षावथ [चा]वधायौ । ११ । [सर्वग्रहणपरिलेख:)

सर्वच्छन्नानेहसा दिग्गुणो वा प्राग्वद् देयो मध्यदिग्ज्या शरो वा ।

इष्टग्रासोन्मीलनं वा तथैव

                      [इष्टकाले बाहुकोटिकर्णसूत्राणि] 

तत्कालेषुः कोटिका बाहुसूत्रे ॥ १२ ॥

दोः कोटयग्रे केन्द्रतः कर्णसूत्रं

दोःसंसक्तं Text of Ms. A : [10] विक्षयत्रयामण्डलैर्झषयुगं तद्वक्त्रपुछस्पृशौ रज्ज्पोस्संयुतिता लिखेदिषुशिरस्संछेदिवृत्तं मह मागीं ग्राहकजः स्पृशेच्छ्रुतिमुखममुं केद्रादातो ग्राहकं व्यासाधीयतकर्कटेन विलिखेद्गासं तुभीष्ट तत:। [11 ] विम्छोत्तरावश्रवणेन चैवं प्रासमीक्षावाथ वधार्यो

[12] सर्वछन्नानेहसां दिग्गुणो वा प्राग्वद्दयो मध्पदिग्ज्पावधायो इष्टग्रासोन्मीलनं वदेष स्तत्कालेषुः कोटिकावाम्पसूत्रे ।.

Ms. B: 10 a विक्षेपसंभव: il यत्रयामण्डलै 12 a Both mss. have इष्टग्रासोन्मालनो वदेष स्पशमाक्षात् before सर्वछन्नानेहसां. This is repetition by oversight of 12 c. 12 b वधायो is repetition by oversight of वधार्यो in 11 b. 12 d Both mss. have कोटिकोटिका in place of कोटिका