पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/296

एतत् पृष्ठम् परिष्कृतम् अस्ति

· परिच्छेदः 7] छेद्यकप्रशनविधिः 271 पातचन्द्रदिनकृत्पलापमेभ्यो विना ग्रहणके शशीनयोः ॥ • वेत्ति तस्य चरणाम्बुजद्वयं सेव्यते विगतमत्सरैः सदा ॥ ६ ॥ कुजे समुद्यन्तमवेक्ष्य तिग्मगुं हिमद्युतिं वा समवेक्ष्य तन्मितिम्। महीमितिं लम्बनतोऽथवा नतेः स तन्त्रवित्तोयधिमेखलावनौ ॥ ७ ॥ छेद्यकप्रश्नविधिः सप्तमः ॥ इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते रविग्रहणाधिकारः पञ्चमः ॥ ५ ॥ Text of Ms. A :

[6] यातचन्द्र दिनकृत्पलायमन्पो विना ग्रहेणके शशीनयो:

वेति तस्प वरणाम्छुजद्वयं सेव्पते विगतमत्सरेवुस्सदा ।

[7] कुजे समुद्यन्तमवेक्ष्य तिग्मगुं हिमद्युतिं वा समचेक्ष्प तन्मितिम् ।

महीमितिलम्छततोथवा नतेः सतद्वृवित्तयेधिमेस्वलावमौ ॥ छेद्यकप्रश्नकविधिस्सप्तमः । । श्रीमदानन्दयुरीयभट्टमहदत्तसुतश्चटेश्चरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्त भट्टगोविन्दावतारिते रविग्रहणाधिकारः पंचमः ॥ ॥ Ms. B : 7 b समवेक्ष्प तत्मितिम् । 7 c महीमिति° Col. °वटेश्चर°