पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/301

एतत् पृष्ठम् परिष्कृतम् अस्ति

276 वटेश्वरसिद्धान्ते उदयास्तमयाधिकारे अधिकार: VI. तद्युतिर्विवरमन्यतुल्ययोः काष्ठयोः फलमुदक्शरे क्षयः ॥ दक्षिण स्वमुदयेऽस्तगेऽन्यथा दृग्ग्रहे यदि दिवौकसः स्फुटः ॥ २२ ॥ उदयास्तविलग्नसंज्ञकः [उदयास्तमयकालसाधनविधयः] प्राग्भोग्या द्युचराद्ववेर्गताः । पश्चाद्विपरीतमुद्गमे प्राणा मध्यगृहोदयैर्युताः ॥ २३ ॥ त्रिशद्[३०]भजिताः खषड्[६०]दृताः कालांशा घटिकाः षडु[६]द्धृताः ॥ २४ ॥

तेषु निजोक्तदृगंशमहत्सु व्योम्निचरोऽभ्युदितो[ऽल्प]सु नैव ॥ २५ ॥

राशिकलाभिहताः समयांशाः क्षेत्रलवा उदयासुविभक्ताः ॥ अर्कखगान्तरभागमहत्सु तेषु खगोऽस्तमितोऽल्पसु दृश्यः ॥ २६ ॥ ऋज्वजुखेटगमोनयुजाप्तं तद्विवरं समयो रविभुक्त्या। २७ ॥ घटिकाद्वितयेन वा विधुर्दृश्योऽर्कान्तरितो यथोक्तवत् ॥ सितजीवबुधार्किभूमिजाः त्र्यंशत्र्यंशयुजा हि सार्धया ॥ २८ ॥ Text of Ms. A :

[22] तद्युतिर्विपरमत्पत्तुल्पयोः काष्टयोः फलमुदत्करे क्षयः

दक्षिणे स्वमुदयास्तगेत्पथा दृग्ग्रहो यदि दिवौकसः स्फुटः ।

[23] उदयास्तविलग्नं संज्ञकः प्राग्भोम्पा द्युवराद्रवेर्गतः

यश्चाद्विपरीतमुद्गमे प्राणा लध्यगृहोदयाहता:

[24] त्रिशद्भजिताः खलुषड्घृताः कलांशा घटिका' ष्वदुद्धृताः ।
[25] तेषुतिजाकंदृगंशयहत्स्पुव्योम्निचरोम्पुदितौसुनैव 

[26] राशिकलामिहिताः समयांशाः क्षेत्रलवा उदयासु त्रिभक्ताः । अर्कखगान्तरभागमतत्सु तंयुखगास्तोल्पसु दृश्पः [27] ज्ञज्वजुखेटगमोनषुजाप्तं तद्विवरं समयो रविभुक्त्या

[28] घटिकाद्वितयेन वा विधुदश्योत्कान्तरितो यथोक्तचत्

सितजीववुधार्किभूमिजाः त्र्यंशत्त्र्यंशयुजादिववया ।

Ms. B: 23 b प्राग्भोग्या” 26 b विभक्ता: 1 26 d तेषु खगा”