पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/302

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः २9-३२] दृश्यादृश्यादिनिरीक्षणविधिः २७७ नाडयाऽभ्युदयन्ति भार्गवो घटघा त्र्यंशयुजा विलोमगः ॥

वक़ी घटिकाद्वयेन विद् खेगार्कान्तरनाडिका यदा । २९ ॥ वह्वन्योऽभ्युदितस्तदा ग्रहः स्वल्पा वाऽस्तमितोऽन्तरासवः ॥ भुक्तश्धन्तरभाजिता ग्रहे व्यस्ते भुक्तिसमाससंहृताः ॥ ३० ॥
दिवसा उदयस्य कीर्तिता गतगम्या द्युसदोऽस्तगस्य वा । समयान्तिकसूर्यखेचरौ कृत्वा निश्चलतान्तमाचरेत् ॥ ३१ ॥

[दृश्यादृश्यादिनिरीक्षणविधिः] खेचरभ्रमगशङ्कुमस्तके भाड्गुलेन च धृते दिवौकसः ।

दर्शयेत् क्षितिभुजोऽत्र यन्त्रके ऽदृग्युतिस्थितिदृशोऽन्यदुष्करम् ॥ ३२ ॥

इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते उदयास्तमयाधिकारः षष्ठः ॥ ६ ॥ Text of Ms. A :

[29] नाद्याभुदयन्ति भार्गवो घद्या त्र्पंशयुजा विलोमगः

चक्री घटिकाद्वयेन विंस्वेगर्कार्तरनाडिका यदा [30] छाह्योभ्पुदितस्तदा ग्रहः स्वल्पा अस्तिगतोन्तरासवः भुक्त्यन्तरभाजिता ग्रहे व्पस्ते भुक्तिसमासंहृताः [31] दिवस उदयस्प कीर्तित: गतगम्पा द्युसदोस्तगस्प वा समयन्तिकसूर्यस्वेचरौ कृत्वा निश्चलतान्तमाचरे [321 स्वेचरभ्रमगशंकुष्यस्तके भाड्गुलेमयघुते दिवौकसः दर्शये क्षितिभुजोत्र यत्रयके दिग्पुतित्थितिदृश्पोन्पदुष्करम्। । श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्चरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविन्दावतारिते उदयास्तमयाधिकारष्षष्ठः । । Ms. B : 29 a नाद्याभ्युदयन्ति