पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/305

एतत् पृष्ठम् परिष्कृतम् अस्ति

280 वटेश्वरसिद्धान्ते श्रृङ्गोन्नत्यधिकारे [अधिकार: VIII चन्द्रच्छाया

[चन्द्रच्छायासाधनकालः]

स्वल्पकोऽभ्युदयलग्नतोऽधिकः शीतगुर्यदि निजास्तलग्नतः ॥ [निर्मले दिवि] तदास्य दर्शनं भां विषाणगुरुतां च साधयेत् ॥ ९ ॥ [स्पष्टे चन्द्रक्रान्तिद्युज्ये]

तात्कालिकादेणभूतोऽपमज्या चापं स्वविक्षेपवियुक्समेतम् । भिन्नैकदिक्स्थं शशिनोऽपमोऽयं स्पष्टो द्युञ्जीवाद्यमतोऽर्कवत् स्यात् ॥ १० ॥

[चन्द्रस्य दिनमान-चरार्धसाधनम्।]

शीतगोरुदयदृग्रविलग्नका षड्भयुग् दृगभिधास्तलग्नकम् । [स्वोदयैर्दलघटीविशेषिता नाडिकास्तिथिमिताश्चरार्धकम्] ॥ ११ ॥

Text of Ms. A : [9] स्वल्पकोभ्युदयलग्नतोधिकः शीतगुर्यदि निजाख्पुलग्नतिव तदास्पदर्शने भाविषा (षाणभूगुता च साधयेव । तीक्षालिकादेणभृतोयमज्पा चायं स्वविक्षेयवियुक्तमतत् भिन्नोत्प) (दिक्स्थ शशिनोपमोयं स्पष्टो फजीवाद्यमृतोर्कवत्स्पात् शीतगोरुदवदृग्विलग्नकात्षद्भयुग्दृ) णभृगुतां व साधयेत् । [101 तात्कालिकादेनभृतोपमज्पपावापं स्वविक्षेयवियुक्समेतत् भिन्नोन्पदिक्स्थं शशिनोपमोयं स्पष्टो द्युञ्जीवाद्ययतोर्कवत्स्पात् । [11] शीतगुरुदयदृग्विलग्रका षड्रयुग्मृगभिधास्तलग्रकम् Ms. B: 9 The bracketed portions do not occur in this ms. 9 d साधयेव । 10 a-b तात्क्षालिकादेणभूतोयमजपाचापं स्वविक्षेपवियुक्समतत् 10d °फजीवाद्यमृतोर्कवत्स्यात् ॥ 11 a शीतगोरुदवदृग्विलग्नकात् b °दृशभिधा° After 11 a-b and before 12 स्वोदयैर्मलघटीविशेषिता नाडिकास्तिथिमिताश्चरार्धकम् । . Vs. 11 (c-d) has been reconstructed with the help of Ms. B.