पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/312

एतत् पृष्ठम् परिष्कृतम् अस्ति

। परिच्छेदः 1] श्रृङ्गोन्नतिपरिलेखविधिः 287 रविरहितेन्दुर्द्विगुणः शुक्लमजादौ विशोध्य जूकादौ ।

तत्संकृतेः [२४] सितं स्यादनुष्णुगोर्द्वादशाङ्गुले बिम्बे ॥ ४१ ॥ परिलेखः पूर्वोक्त्या क्षितिपष्टपट्टादिपूक्तवद्वाऽतः ।
असितविहीनं बिम्बं सितमसि[तं सि]तविहीनं तत् ॥ ४२ ॥

[परिलेखविधिश्चतुर्थ:] सिद्धाशे वेन्दुमिते केन्द्रात्प्राक् प्राङ्मुखीं न्यसेत् कोटिम् । पश्चादपराभिमुखीं तदग्रतो व्यस्तदिङ्मुखं बाहुम्। ४३ ॥ तन्मुखशशिकेन्द्रस्पृक्कर्णः पूर्वापरेऽत एव विधौ ॥

तत्तिमितः परिशेषे प्रोक्तवदन्यत् सितासितयोः ॥ ४४ ॥ श्रुतिवृत्तमध्यसंस्थे चन्द्रे वा प्रोक्तवत्कोटिः ॥

बाहुस्तदग्रतोऽतः कर्णः प्राग्वद्विधिवदन्यत् ॥ ४५ ॥

  • [परिलेखविधिः पञ्चमः]
वेन्दुमिते सिद्धाशे विधु[द]लगुणितः स्वकर्णहृद्बाहुः । पश्चादपरकपाले व्यस्तदिशि प्राग्यथायातः ॥ ४६ ॥

Text of Ms. A : [41] रविरहितैर्द्वन्द्विगुणः शुक्लमेजाद्वौदौ विशेद्य जूकादौ तत्संकृतैः सितं स्पादनुष्णगौर्द्वादशाङ्गुले विम्छौ

[42] परिलेखः प्रर्वाक्त्या क्षितियटयट्टादिषूक्तवद्यतः

असितविहीतं विम्छं सितमसितविहीनं तत्

[43] सिद्धावेशेन्दुमती केन्द्रात्प्राङमुखीं न्पशेत्कोटिम्

यश्चादयराभिमुखीन्पदग्रेतोत्पतः तदिङ्मुखं वाहुमु

[44] तत्मुखशशिकेन्द्रस्पृत्क्कर्णः यूर्वापरेप्तपव विधौ

तन्त्रिमितः यरिशेषे प्रोक्तवदन्पत्सितासितयोः

[45] श्रुतिवृत्तयोः मध्पसंस्थे चंद्रे वा प्रोक्तवत्कोटिः

वाहुः तदग्रतोतः कर्णः प्राग्वद्विधिवदन्पत्

[46] बेन्द्रमिते सिद्द्वांशे विधुलगुणितः स्वकर्णहृट्वाहुः

यश्चादयरकयाले व्पस्तदिशि प्राग्पथायत: