पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/318

एतत् पृष्ठम् परिष्कृतम् अस्ति

2. भग्रहयुत्यादिविधिः [नक्षत्रध्रुवकाः] मेषेऽष्ट[८]नखै[२०Iरंशैगवि विदलैस्तै[७ई,१९ई]स्त्रि[३]सप्त[७Iभिजितुमे । त्र्य[३]ष्टि[१६]धृति[१८]भिः कुलीरे वसु[८]भै:[२७] सिहे जलधि[४]नखै:[२०] षष्ठे। १ ।।

राम[३]धृति[१८]भिस्तुलायां द्वी[२]न्द्रा[१४]तिधृति[१९ मि]रलिनि कु[१]मनु[१४]नख[२०]भे:[२७] धनुषीभ[८]नखै[२०Jर्मकरे विंशति[२०]त्रिघनै[२७]र्घटे नग[७]त्रिशै:[३०] ।। २ ।।
मीनेऽश्विन्यादीनि द्युचरैर्योगं व्रजन्ति

[अगस्त्यलुब्धकध्रुवकौ] जितुमांशे । सप्ताविंशे[२७]ऽगस्त्यः तद्विशे [२०] लुब्धकध्रुवकः ॥ ३ ॥ [योनः भावी गतो वा]

ध्रुवकादूनेऽभ्यधिके द्युचरे भावी गतो योगः ।
अन्यद् ग्रहसंयुतिवद्

Text of Ms. A :

[1] मेषेष्टनस्वैरेशैर्गवि विदलेस्तृस्त्रिसप्तभिर्जित्तमे

त्र्यष्टिधृतिभिः कुलीरे वसुभैः सिहे जलधितसैः षष्टे

[2] रामधृतिभिस्तुलायां द्वीन्द्रातिधृतिरलिनि क्तमनुनस्वैः

धनुषीप्रमानरैवर्मकरै विश्वात्रिद्वनैर्घटे नगत्रिशैः [3] मीनेश्विन्पादीनि द्यत्वरैयोगं व्रजन्ति निजमांशे सप्ताविंशोगस्त्पाष्वद्विशे लुब्धकध्रुवकः

[4] ध्रुवकादूनेभ्पधिके द्युवरो भावी गतो ग्रहयोगः
  • अव्पद्ग्रहसंयुतिवद् ध्रुवक्रकान्त्पतः क्षेयाः