पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/321

एतत् पृष्ठम् परिष्कृतम् अस्ति

296 वटेश्वरसिद्धान्ते समागमाधिकारे [अधिकारः VIII तोरण-वलि-कुण्डल-के{सरिलाङ्गुल-शय्या-गजरदानाम् स्तम्बेरमकर्ण-त्रयचरण-पटह-वलय-मञ्चानाम्] ዘ ፃሂ ከ पर्यङ्क मृदङ्गकयोः सदृशानि च भान्यश्विन्यादीनि । [ध्रुवतारा]

तिम्याकृतिताराणां ध्रुवतारा तनुतारा मध्ये ॥ १६ ॥

[नक्षत्रोदयास्तकाले उदयलग्नम्]

अपमः शशिवद् ध्रुवकाद् ध्रुवकक्षेपोनसंयुतः स्पष्टः ॥ मध्यस्फुटापमाद्यच्चरासवस्तद्युतिविशेषः ॥ १७ ॥
भिन्नैकदिशोः स्पष्टाश्चरासवो भोदयांस्त्यजेत्तेभ्यः ॥
उत्क्रमतः सौम्येभ्यो याम्येभ्योऽव्यत्ययेन फलम् ॥ १८ ॥
क्षयं धन प्रागपरे स्वर्णं षड्भान्विते विलग्ने स्तः ।

[भानां दृश्यादृश्यत्वम्]

स्वेन्द्रां[१४]शाप्तभोदयफलयुत्तोदयलग्नेन तुल्येऽर्के। १९ ॥ भानामुदयोऽस्तमयः स्वफलभखण्डोनितास्तलग्नसमे ॥ अस्तोदयलग्नेऽल्पे भमदृश्यमतोऽन्यथा दृश्यम् ॥ २० ॥

Text of Ms. A : [15] तोरणवलिकुण्डलके [16] पर्यङ्कमृदङ्गकयोः सदृशानि च मात्पश्चिन्पादीनिः तिम्पाकृतिताराणां ध्रुवतारा तनुतारा मध्पे [17] अयमः शशिवद्ध्रुवका ध्रुवकक्षेयोनसंयुतस्स्पष्टः मध्पस्वुष्टायमाध्पंवरासवस्तद्युतिविशेषः । 181 भिन्नैकदेशोः स्पष्टाश्चरासवो भोभयात्त्पज्पेत्तेभ्पः

तत्क्रमतः सौभ्पैभ्पो यामेभ्पोव्पपेन फलम्

19] क्षपवृद्धी प्रागपरै --णं भावान्वितं विलग्ते स्त: स्वेन्द्रप्तलोदयफलयुक्तोदयलग्ने तुल्येर्के ई20] भानामुदयास्तमये स्वेफलभस्वण्डोनितास्तुलग्नसमे ॥ अस्तोदयलग्ने “ भमदृश्यमतोन्यथा दृश्यम्