पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/322

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] । भग्रहयुत्यादिविधिः 297 [भानामस्तदिवसाः] अस्तार्कोनोदयरविलिप्ता रविगति[लिप्ता]हतास्तदहस्ततिः । [ सदोदिततारकाः] उदयरवेरस्तरविर्यदि भूयान्नास्तमेति तदिनो भम् ॥ २१ ॥ [क्रान्तिविषये विशेषः] चरदलयोगे काष्ठा स्फुटापमादन्तरे ककुब् ज्ञेया । [अगस्त्यस्थ दृश्यादृश्यकालः] सिहेऽक्षांशसमेऽर्के केषाञ्चिदगस्त्यमुन्युदयः ॥ २२ ॥ [मतान्तरम्]

[अन्येषां मतमेवं] पलभा द्विकृता[४२]हता हृता विशिखैः [५]। लब्धफलोनसंयुताः षडगा [७६] वसुनन्दकाः [९८][क्रमशः ॥ २३ ॥ [एतेन समे वाऽर्के]ऽदृग् दृश्यः स्फुटभास्वरो मुनिः ॥ २४ ॥

Text of Ms. A : [21] अस्तार्कोनोदपरविलिप्ता रविगतिलिप्ताहृतास्तदहस्ताताः उदयरवेरस्तरवर्येदि भूयान्नास्तमेति तदिनो भम् [22] चरदलयोगे काष्टा स्फुटायमादन्तरे ककुप्रू क्षेयात् सिहेक्षान्नसमेर्के केषांचिदगस्त्पमुन्पुदप Hereafter the ms. reads रवेरस्तरवेर्यदिभूपा which is repetition by oversight of the same matter occurring in 21 c. [23] पलभाद्विकृताहता हृता विशिखै- र्लद्ध **नसंयुताः षडगा वसुनन्दकस्सदा

[24] दृग्दृश्यस्फुटभास्करो मुनिः