पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/330

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 5-8] छेद्यकम् 307 [ग्रहगतिनिरूपणम्] स्फुटखगो भ्रमति प्रतिलोमगस्त्विह निजोच्चगतश्च बृहद्गतिः । लघुगतिस्त्वनुलोमगतिर्यदा वलययोरुभयोः समयोजनः ॥ ५ ॥' धाम्नि स्वतुङ्गसदृशो द्युचरो यदोच्चे नीचे तथैव भदलाभ्यधिके च मध्यः ।

दूरे क्षितेः निकटगः श्रुतिमानतोऽसौ सौक्ष्म्यं महत्त्वमत एव भवेद् ग्रहाणाम् ॥ ६ ॥*

मध्यमैव भवति स्फुटभुक्तिः खेचरे वलयसङ्गमुपेते ॥ मध्यमः स्फुटसम: परमोच्चे मन्दनीचनिकटत्वमुपेते। ७ ।* Break [मन्दशीघ्रफले] [स्पष्टखगं क्षयगं त्वधिक वा पश्यति येन] नरोऽन्तरलिप्ताः । मन्दफल त्वनयोः क्षयवृद्धौ मध्यखगे चलज विपरीतम् ॥ ८ ॥” Text of Ms. A : [5} स्फुटखगो भ्रमति प्रतिलोमगस्त्विह निजोश्चगतश्च वृहद्गतिः लघुगतिस्त्वनुलोमगतिर्यथा वलययोरुभयोस्समयोजनः ॥ [6] धाम्रि खतुंगसदृशो द्युचरो यदोश्चे नीवै तथैव मदालाभ्पधिकेश्च मध्पः दूरे क्षितेर्निकटगः श्रुतिमानतोसौ साक्ष्यं महत्त्वमत पव मतो ग्रहाणाम् । [7] मध्पैव भवति स्फुटभुक्तिः खेचरे वलयमंगमुयैति मध्पमः स्फुटसमः परमोश्चे ।। सूनुमंच निकटत्वमुपेतः

पच्पते चरं निजमध्याहा

8 मनोन्तरलिप्ताः मन्दफलं त्वनयोः क्षयवृद्धी मध्पस्वगे चलजं विपरीतम्। ❤it is 1. Cf. BrSpSi, xxi. 25(c-d). 2. Cf. LG, i. 9(c-d)-11(a-b). 3. Cf. LG, i. 13(c-d)-14(a.b). 4. No verse seems to be missing here. ʻ 5. Cf. LG, i. 15.