पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/332

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 14-15] छेद्यकम्, 308 असकृदुच्चतोऽस्य यत्फलं व्यस्तं तद्द्युच्चरे विधीयते । मृदुकर्मणि कुप्रहान्तरं कर्णः स्यादविशेषतो यतः ॥ १४ ॥ भूग्रहान्तरमिहोच्यते श्रुतिः कर्णमध्यखगयोर्यदन्तरम् । तत्फलं दिविचरे पुरःस्थिते मध्यमे [ध]नमृणं च पृष्ठतः ॥ १५ ॥ इति छेद्यकम् ॥ २ ॥ Text of Ms. A : [14] असकृदुच्चमतोस्प यत्फलं व्पस्तस्तद्युवेरे विधीयते मृदुकर्मणि कुगृहान्तरं कर्णस्पादविशेषतो यतः [15] भूगृहान्तरमिहोव्पते श्रुतिः कर्णमत्र खगयोर्यदन्तरम् तत्फलं दिविवरः पुनश्श्रतिमध्पमेनमृणं च पृष्टतः ॥ ॥ छेद्यकम् ॥ ॥ 1. Cf. LG, i. 18(a-b).