पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/336

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 14-17 ] गोलबन्धः 313 [सामान्यगोलबन्धः] हरिजे परपूर्वमण्डलयुज्यावृत्तविशेषशिञ्जिनी ।

उदयाग्रगुणो द्युमण्डले भूज्योद्घवृत्तकुजान्तरांशजीवा ॥ १४।।

व्यासार्धवृत्तेऽन्तरमेतयोः स्याच्चरार्धजीवा परपूर्वयोस्तत् । अभ्राग्रयोर्यद् हरिजे निबद्धं सूत्रं ग्रहाणामुदयास्तसंज्ञम् ॥ १५ ॥° प्राच्यां कुजापक्रमवृत्तसङ्गं प्राग्लग्नमाहुः [परतोऽस्तलग्नम्] ॥*

[ लग्नाद्भवेत्] स[प्त]म[रा]शि[र]स्ते तस्या[ स्त]कालोऽभ्युदयोऽस्य भूयात् ॥ १६ ॥ (Break) दिग्वृत्ते समदिग्विदिग्जवलये दृक्क्षेपवृत्ते तथा

याम्योदग्वलये खमध्यगखगक्षीणीजयोरन्तरम् ।
भागा उन्नतसंक्षिता नतलवाः तत्खाङ्कभागान्तरं
सर्वत्रैव नराः समुन्नतगुणा दृग्ज्या नतज्याः क्रमात् ॥ १७ ॥*

Text of Ms. A : [14] हरिजे परपूर्वेमण्डलद्युज्पावृत्तविशेषशिञ्जिनी उदयाग्रगुणो द्युमण्डले भूयोद्वृत्तकुजांशभापज्पा ।

[15] व्यासार्धवृत्तेन्तरसेतयोस्पाच्चरार्धजीवा यत्पूर्वयोस्तत् ।

अग्राग्रयोर्ज्पे हरिजनिच्छद्धं सूत्रं ग्रहाणामुदपास्तसंज्ञम् ।

[i6] प्राव्पां कुजापक्रमवृत्तसङ्गं प्राग्लग्नमाहुः ।

दिग्वृत्ते समशिस्ते तास्पकालोम्पुदयोस्प भूयात् ।

[17] दिग्विदिग्जवलये दृक्क्षेपवृत्ते तथा

याम्पोदग्वलये यमाह्रयक्षीणीजयोरन्तरम् भागा उन्नतसंज्ञिता नतलयाः खक्रान्तियद्वन्तर सवत्रैव नरास्समुन्नते गुणा दृग्ज्पा नतज्पाः क्रमात् । 1. Cf. LG, ii. 18-19(a-b). 2. Gf LG, ii. 19(c-d). 4. No verse seems to be missing here, 5. Transposed from 16 c. Seems. reading of 16 c. 6. Cf. LG, ii. 21-23. 3. Cf. LG, ii. 20.