पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/349

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ वटेश्वरगोले [ अध्यायः 5 शेषकूर्मनगकुञ्जरादयो धारयन्त्यविधृताः कथं नु ते ॥

तेषु शक्तिमवधारयन्कथं भूगतां नु परिवर्जयन्त्यलम् ॥ ५ ॥'

उच्चकैनिखिलदेहिनो धरा धार्यते किमपरैर्वसुन्धरा पद्मजन्मवरदानतोऽपरे नो चलत्यपि जगुर्मनीषिणः ॥ ६ ॥° खं प्रयाति शिखिनः शिखा यथा खात् क्षितिं च गुरु संस्थिताविह ॥ सर्वतः कुवलयस्थितौ तथा नास्त्यधस्तलमतः क्व यात्वसौ ॥ ७ ॥* अन्तरिक्षगतकुम्भपृष्ठगा धावतीह गृहगोधिका यथा । सर्वतोऽप्यतिनिराकुला तथा देहिनः कुवलये समन्ततः ॥ ८ ॥* [उष्णता]ऽर्कशिखिनोरपां गतिः शीतता शिशिरगोरमार्दवम् ॥ अश्मनां सुनियतं निसर्गतः खस्थितिः खलु महीवियत्सदाम् ॥ ९ ॥° Text of Ms. A :

[5] शेषक्कुर्मनगकुञ्जरादयो धारयन्त्पविधृताष्कथं नु तेः

तेषु शक्रिमवधारयत्कश्रं भूगतावुपरिवर्गयत्पलंम् ।

[6] उश्वकैनिखिलदेहिन्पधरा धार्यते किमपरैर्वसुन्धरा पद्मजन्मवरदानतो परे नो पतत्पपि जगुर्मनीषिणः ।
[7] खं प्रयाति शिखिनः शिखा यथा। स्वाक्षितिं च गुरु संस्थिताविह।

सर्वातः कुवलपस्छितो यथा नास्त्पतस्तलमतस्त्वसौ क्रया ।

{8] अत्ररिक्षगतः कुभ्मपृष्टगा धावतीह गृहगोधिका यथा

सर्वताप्पतिनिराकुला तथा सदहिनः कुवलये समन्ततः ।। । f9] मर्कशिखिनोरयांकवतिश्शीतता शिशिरणेरमादवम् अश्मना सुनियतं निसर्गत: खद्गितिः खलु महीवियत्सदा ॥ 1. Cf: LG, vii. 41. 2. Cf: LG, iv. 10. 3. Cf. LG, iv. 8. 4. Cf. LG, iv. 7. 5. Cf LG, iv. 9.