पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/351

एतत् पृष्ठम् परिष्कृतम् अस्ति

A P P E N D I X 1 INDEX OF HALF-VERSES [ The numbers refer to pages || अकारि राद्धान्तमितैः ६ अक्षगुणकृतिक्रस्समना २०५ अक्षज्ययोनयुक्तत्रिगुण- १५० अक्षज्याग्राघाते चरगुण- १५७ अक्षज्यानृतलाग्राक्षाभा- १५४ अक्षविलोमज्याऽभ्रं १८७ अक्षश्रवणाभ्यस्ता १६३, १३८७ अक्षश्रुतित्रिभज्या १५४ अक्षश्रुत्याऽभ्यस्ता- २०५ अक्षान्तरेण सिद्धा ७५। अक्षावलम्बकार्मुक- १५० अक्षोऽदक्षिणदृग्ज्या- १४६ अगगुणवेदहुताशाः ९२ अगदातीतज्यान्तरदलं ९६ अग्रया यत्र दिग्ज्योना १९७ अग्राकुज्यानृतलै- १५० अग्राकृतिविभक्ता १५९ अग्राकृत्या हीना २०४ अग्रा क्रान्तिज्या वा १६३ अग्राऽक्षजीवानृतलक्षितिज्या- २३८ अग्राक्षश्रुतिनिजधृति- १५५ अग्राग्रयोर्यद् हरिजे निबद्धं ३१३ अग्राङ्गुलिका चैषा २१८ अग्रातद्धृत्यन्तर- १५१ अग्रात्रिगुणहति- १८३ अग्रा द्वादशगुणिता १४४ अग्राधुतिहतिगुणितै-१६९ अप्राधृतिहतिहृत् १८५ अग्रान्त्यफलज्यातोऽग्रे ११४ अग्राफलत्रिगुणयो- १०५ अग्राभुजवर्गयोगजं २८३ अग्रा भुजाऽस्तोदयसूत्रखण्डं ३१४ अग्रायाः प्राग्वदाद्यान्यौ १९८ अग्रासमशङ्कुज्ये १५० अग्राह्रते क्रमात्ते १५१अग्रेष्टाभागुणिता 147 अङ्कागाक्षिभुजा 89 अङ्गाङ्कैर्नगपर्वताः31 अङ्गान्यग्निपृषत्का ८५ अङ्गाब्धिभिर्मध्यम- ३४ अङ्गुलगणितादेवं २०२ अङ्गुललिप्ताभक्ताः २८४ अङ्गुलस्य कलिका यवोदरै- २३९ अङ्गुलानि वा श्रुत्या २१८ अजगोजितुमाद्यानां १७० अजभूतबधोऽष्टखेन्दवः २६७ अजवृषमिथुनान्तज्या १७२ अतएव खरांशुमासका ३१७ अत एव दिनक्षपार्धयो- ३१८ अत एव विनष्टमतिः ७४ अत एव विमर्दखण्डके २५२ अत एवानिष्टानामाद्यन्तौ- १३६ अतिचारिणोविहीना १२६ अतिशीघ्रगतिः शीघ्रो ११८ अत्यन्तशीघ्रमथ शीघ्रसंज्ञां १४१ अथवा कलिगतवर्षे- २९८