पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/355

एतत् पृष्ठम् परिष्कृतम् अस्ति

३३२ APPENDX 1 इष्टाभाभुजकोटी १४३ इष्टाहतियुतोनया २५ इष्टे फलविवरयुतिः १४६ इष्टे वृत्ते वलनं २६० इह नोत्ता यास्तारा २९८ ईशा मनवोऽग्निभुजा ८६ उक्त्तक्रमव्यस्तज्याविधिना १०४ उक्त्तवच्च भगणाच्च्युतपाते २७३ उक्तवच्चरदलं स्वदोःफलं २६५ उक्त्तवाद्रविभवा विपर्ययात् २६५ उक्तान्तरोनयुक्तं १५२ उच्चर्कैर्निखिलदेहिनां धरा ३२६ उज्जयिनीयाम्योत्तरयोजन- १४८ उत्क्रमजीवान्तरकृति- १५२ उत्क्रमतः सौम्येभ्यो २९६ उत्क्रमतो मेषादीन् १७५ उत्क्रमपललम्बज्याहृतौ १५१ उत्क्रमपललम्बज्ये क्रमा- १५१ उत्क्रमपललम्बज्ये व्यासघ्ने १५२ उत्क्रमापममिनस्य शीतगोः २६८ उत्क्षिप्तैकाक्षिर्वा दक्षिणदिशि १४७ उत्तरगोले पश्चादिनोदया- ६४ उत्तरगोले स्वाक्षादल्पष्क्रान्त्या- १९८ उत्सर्पिणी प्रथममेव युगार्धमुक्तं ८ उदगयनमथान्यत् २१६ उदयति पौष्णं यत्र १४३ उदयरवेरस्तरविर्यदि २९७ उदयसमासाद् ग्रहयो- २४ उदयाः षष्टिविभक्ताः १७७ उदयाग्रगुणो द्युमण्डले ३१३ उदयास्लमयभानो- ७९ उदयास्तयोः कलानां २९२ उदयास्तविलग्नसंज्ञकः २७६ APPENDX उदयास्तसूत्रतस्स्याच् १४७ उदयास्तसूत्रमग्रा २१८ उदयास्तसूत्रमस्मिन् २१८ उदयेऽह्नि सितेऽर्कचन्द्रयो- २७8 उदयो रजनीद्युशेषतो २७८ उदेत्युच्चैः कान्त्या २७९ उन्नतं नतमहर्दले २२५ उन्नतगुणस्त्रिगुणह्रत- १६१ उन्ताजीवा जीवा १८८ उझतजीवा त्रिज्या कण १७८ उन्नतजीवा वा गुणितहृता १८९ उन्नतभागाः कोटिः १७८ उन्नतमुदेति पूर्व 288 उन्नतवियुग्दिनार्ध 188 उन्नताः स्फुटदिनार्घभाजिता २३९ उन्मण्डलमेव भूमिजं ३१९ उन्मण्डलादुदगधः क्षितिजं तदूर्ध्वं ३१८ उन्मण्डले लग्नमपक्रमाग्रे ३१२ उपकर्णोऽसौ हीन- १२४ उपपत्तिर्या प्रोक्ता ३२१ उपरि कोटिफलं त्रिगुणान् ३०८ उपहसन्निव सद्वनिताननं ३२२ उष्णगोविवरमाप्तयोस्तमो- २३४ उष्णताऽर्कशिखिनोरपां गतिः ३२६ उष्णशीतकरयोर्भुजाऽग्रका २३७ ऊर्ध्व वारप्रवृत्तेदिनगतघटिका ६५ ऊर्ध्वमधोऽपरपूर्वमिहाद्यं ३१० ऊर्वार्ध्काधरं ग्रहसमाभिमुखं च यत्तत् ३१० ऊनाधिकलिप्ताभ्यो १३२ ऊना सावनशुद्धिर्भानोः ४१ ऋज्वजुखेटगमोनियुजाप्तं २७६ ऋतुलक्षणात्पदानां २१३ ऋतुलक्षणान्यतोऽहं २१३