पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/360

एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES ३३७ खाष्टनचसप्तवेदव्योमकृता- ४५ खाष्टाक्षिभागशरकृत- ४५ खिलं न कश्चिद्विलिखेत् क्रियान्वितं ३०५ खेचरभ्रमगशङ्कुमस्तके २७७ खेचरस्य भगणावशेषकं १०९ खेचरैक्यमपि निश्चयमस्मि- ३०८ खेचरैक्यमसकृच्छ्.तितो वा ३०८ खेचरोऽधिकजवो मृदुतुङ्गात् ३०८ खैकखशरागरामव्योम- ४४ खैकाक्षिखशरशरशर- १४ गगने गगनान्तःस्था ५७ गजपक्षगजाङ्गनवद्विभुजाः ४ गजरामा नेत्रयमा ८६ गणयतीह शशाङ्कदिवाकरौ २३० गणितगोलविदामपि विभ्रमः २४१ गणितगोलशास्त्रविद्यस्सः २९९ गणितमत्र मयोदितमुत्तमं २४१ गणितवशगास्तु जीवाः ९२ गणितागतशीतांशोः ६३ गतगुणो गुणको विकलो ९६ गतचन्द्रवासरघ्ना २६ गततिथियुगवमलब्धं १९ गतमैष्यं वा पातं १३५ गतमौर्वो विवरहता ९८ गतयस्स्वोदयभोग- ११० गतयेयविकलघ्ने गती १३५ गतयोरन्तरघटश्या २९२ गतयोऽर्कभोगसंयुत- १०२ * गतशशिदिवसा गुणिताः ४३ गताधिकघ्नाः स्फुटशेषसंयुताः १२ गतिफलं निजमध्यमभुक्तिहृत् २३३ गतियुतिहृद्योगान्तं १३६ गतियोगेन विलोमे २९० गतिवत् स्वमृणं फलं स्वकं २३४ गतिवदेव मिती रविसोमयो- २३३ गत्यंशहृतं बिम्बं १३६ गत्यन्तरांशगुणितस्थितिखण्डनाडी- २५९ गत्यन्तरांशभजिते २३६ गवि सप्तदशे भागे २९५ गुणकाद्गुणहारान्तर- १८१ गुणकारगुण्यराशी १९६ गुणको हारो हारो गुणकः १९६ गुणगुणश्रवणेन दिवाकृतः २४७ गुणगुण्यबधः फलहृद् १९५ गुणगुण्यवर्गघाते १९५ गुणभूयमलाः कुदृग्भुजा २६७ गुणराशयो द्विनेत्रैः ५० गुणशिखिषडिषुशिखि- २९५ गुणहारान्तरगुणितौ १८० गुणहारान्तरर्निहते गुण्ये १९५ गुणितः क्षितिपरिणाहः ६२ गुणितात् खखाभ्ररसनव-४५ गुण्यस्तदाऽऽप्तमथवा १९५ गुण्यापमगुणकृतिहति- २०६ गुण्यो वाऽग्राकृत्या हीनं २०४ गुरुगतवर्षेरेवं- २७ गुरुभगणार्कबधोऽब्दगणः ८ गुरुभेदे संयोज्यं नगशशि- ४८ गुरुरेकांशोऽत्यष्टि- ५१ गुर्वब्दान्ते चैत्रसित- ४७ गुर्वब्दा लब्धियुता- ४६ गुर्वब्दाः शिवनेत्रैर्गुणिताः ४७ गुर्विनयोगदशांशो ४५ गृहभागकलाङ्कितां निजां 306गृहमध्यगपरिलेखातू २२० गोगजाग्निरसषइगुणो १६ गोघ्नवत्सरगणेऽवमोनिते ३२ गोऽङ्गखशशिकृतनिघ्ना ४६ गोऽङ्गनभइन्दुतोयै-`४७ गोऽङ्गभुजैर्वा राशिः ४९