पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/364

एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES ३४१ तद्धनुषी लम्बाक्षा- १५३ तद्धन्वयुक्चरार्ध २०२ तद्धृतिकुज्याघातान्मूलं १६३ तद्धृतिपालगुणघातो १६८, २११ तद्धृतिरक्षज्याघ्ना १६४, २११ तद्धृतिरथ नृतलघ्ना १६४ तद्धृतिलम्बगुणसमनृघातो १६० तद्धृतिशङ्क्वोर्घातो १६४ तद्धृतिसमनरकृत्यो- १६५ तद्धृतिहताऽपमज्या १६३ तद्धृत्यग्राकृत्योर्युतिदल- २०७ तद्धृत्यग्राकृत्योर्विशेषमूलं १९९ तद्धृत्यग्रात्रिज्याक्षश्रुति- १९३ तद्धृत्यप्रापमगुणबधः २०६ तद्धृत्यग्रायोगात्तद्विवरघ्नात् २०० तद्धृत्यन्त्याक्षगुणकृति- १६८ तद्धृत्यर्कहतिन्घ्नो १६० तद्धृत्या प्रविभक्त १५१ तद्वाहुज्याकृत्योस्समासमूलं ११२ तद्भक्ताः क्षितिदिवसाः ५४ तद्भवति क्षयवृद्धिविधायि २४१ तद्भागहारशकला- ५४ तद्भुजकृतियुतिमूलं २८५ तद्भुजाकृतिविशेषतः पदं २८३ तद्भूगुपुत्रचलोच्चं ३५ तद्भोदयान्तरं वा ग्रहो- २४ तद्याम्यसौम्यगोले २१९ तद्भ्याम्योत्तरबिन्दुत्रय- २८६ तद्याम्योत्तरवलनाग्रमीन- २८८ तद्युगिनो विश्वगुणो २१ तद्युग्द्युदलश्रवणोऽभीष्टो- १९१ तद्युतहीनं विवरेण ९७ तद्युतिर्विवरमन्यतुल्ययोः २७६ तद्युतिविवरहतिः १०६ ।। तद्योगः कल्यादौ १४ · तद्योगान्तरघात- ११३ तद्वदिहोत्तरदक्षिणदिक्स्थं ३१० तद्वदेव भखर्गनिवारिता ३२५ तद्वर्गवाहुफलवर्गयुते: १०५ .तद्वर्षेर्मासैरपि हीनं ४६ तद्वाऽक्षज्योनं लम्ब- १५२ तद्विभेदि ककुभां समागमा- २५८ तद्वियुतिर्मकरादौ १७६ तद्वियुतिसमे कर्णे १२५ तद्वियुत्स्फुटखगाद् गुणो वा २७३ तद्विवरमक्षकर्णप्रताडितं १८५ तद्विवरमाद्यमेवं द्वितीयमपि २९२ तद्विहीनश्चलतुङ्गभुक्तितः १०८ तद्विहीनमितियोगखण्डकं २६१ तद्व्यत्ययाद् भुजाभ्यां २१९ तन्नाडिकागतिबधात् ६४ तन्नाशाच्चन्द्रादिग्रह- ७४ तन्मध्यशुद्धमौर्वोयुतिः १०३ तन्मुखतोऽग्रां प्राचीं २८५ तन्मुखशशिकेन्द्रस्पृक्- २८७ तपनामृतगू सुहाटक- २७९ तपनैणभूतोः सभार्धयोः २७९ तयोः पलज्याकृतियुग्वा २०५ तस्मादयमुद्देशो ८० तस्मादृग्ज्याकर्णच्छायाः २०४ तस्मान्मन्दफलं ग्रहादविकलं १०५ तस्मान्मन्दोच्चहीनात् ११६ तस्मान्मूलं दृग्गतिर्भूयसी- २४३ तस्य द्वापरपादो ७३ तस्य शास्त्रमधिकृत्य ७१ तस्यापरभागास्थो १४४ ताञ्चाङ्गुलान् सुविधिना २५९ तात्कालिकक्षेपयुतोनिता सा २५० तात्कालिकाच्च सूर्यात् २२२ तात्कालिकादेणभूतोऽपमज्या २८०