पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/367

एतत् पृष्ठम् परिष्कृतम् अस्ति

344 APPENDIX । त्रिज्ये छायार्कघ्ने १४९ त्रिज्येष्टकमगुण- २०० त्रिज्यैव भवेद्द्युदले. १८७ त्रिज्योत्क्रमाक्षलम्बक- १५२ त्रिज्योद्धृतौ लब्धघटीभिरूनौ २४६ त्रिज्योन्नतगुणविवरं १९१ त्रिदशगुणा सितगुरुबुध- २९० त्रिप्रश्नप्रश्नसंख्यां २२३ त्रिप्रश्नाह्नं तस्मादधिकारं १४२ त्रिप्रश्नोक्त्याऽभिहितं १४२ त्रिभगुणे क्रियते ग्रहकोटिजं ३०८ त्रिभज्यकाख्यमण्डले २५७ त्रिभमौर्विकया फलान्तर २३३ त्रिभयुग्द्युचरोत्क्रमापमज्या २७४ त्रिभयुतखचरस्य वोत्क्रमज्या २७४ त्रिभरहितविलग्नादर्कहीनाद्भुजाग्रे २४८ त्रिभवनगुणयुक्तो ११८ त्रिभोनलग्ने दिनखण्डदृग्ज्ये २४९ त्रिशरा नन्दपृषत्का ९१ त्रिहततच्छ्रुतिसप्तविभाजिता २६९ त्रिणि ब्राह्मात् सार्प २९४ त्रीशकरैः सूर्यार्शः 50 त्रुटयादि पद्मोद्भवजीवितान्तः ८ त्रैराशिकेन सर्व २७ ब्यगरससप्तनभो ४२ त्र्यष्टिधृतिभिः कुलीरे २९३ त्वष्ट्रा स्वातिवदुदये २९२ दक्षिणगोले चेष्टयुताग्र- २०४ दक्षिणगोले पूर्व ६४ दक्षिणगोले सौम्यच्छाया २१९ दक्षिणे स्वमुदयेऽस्तगेऽन्यथा २७६ दद्यात् भुजवदिनाग्रां २२१ दधदमरेशचापमचिरांशु- २१५ दन्ताब्धयोऽयुतहता- ३ दर्पणतैलाम्बुगतं २८९ दर्शनमपि तैलादौ २२१ दर्शने स्थितिदलोत्तकर्मणा २६२ दर्शयेत् क्षितिभुजोऽत्र यंत्रके २७७ दलितादपनीय वा श्रुति २३७ दलिता शोध्या योज्या ९६ दश खं सप्तात्यष्टिः २८ दशगुणितः शीतांशुः ७० दशभिर्वा विघटीभिः १७७ दश सूर्याः पच्च शराः २९४ दहनकिरणं यः साक्षांशान् २२७ वानववन्दितशीघ्र ४२ दास्यति चेत् सुकृतायुवनाशो २४१ दिक्छरयोगे शरवद् २९१ दिक्पलभाजीवानां दिङ्मात्रं १७१ दिक्प्रदर्शनमिहेरितं मया २६८ दिग्गुणं स्वमपि खण्डयेत्तथा २५८ दिग्घ्नोऽवमघटिकाभ्यः ३७ दिग्ज्याः प्रमाणदलयोगसमाहताः स्युः २५७ दिग्ज्या चापक्रान्तिविक्षेपकाणां २३९ दिग्ज्याकघातकृत्यक्षा- १९७ दिग्दर्शिता स्वबुद्ध्या १३४ दिग्भिः शरा महीजो ५१ दिग्भिर्वाक्ककुभः ३१ दिग्भेदेऽपक्रमणं १३२ दिग्योगस्थितदृष्टिः २२० दिग्वृत्ते समदिग्विदिग्जवलये ३१३ दिग्व्योमेषुनगाग्नि- ४४ दिङ्मध्ये छायाग्रं २२० दिनकरभगणा ये तानि वर्षाणि भानो- ७ दिनकरास्तमयोदययोर्दिशौ ३२५ दिनक्षयघ्नाः शिशिरांशुवासरै- ११ दिनगणितविशुद्ध्या हीना ५१ दिनगुणनिजगतिलिप्ताः २९०