पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/38

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 3]
१३
द्युगणविधिः



[ प्रकारान्तरेण अहर्गणः ]

भोदयार्कभगणान्तरेण वा प्रोक्तवद्दिनगणोऽर्कवत्सराः ॥ १० ॥

[ वर्षाधिपः ।]

ऽर्कवत्सराः ।। १० ।।

नवाष्टरामाङ्गरसैः [६६३८९] समाहताः खखाभ्रषट्क[६०००]प्रविभाजिताः फलम् ।
खराम[ ३०]शेषं दिनशुद्धिरिष्यते मधोः सितादेदिवसैरिनाब्दपः ॥ ११ ॥

[ शुद्धेः ज्ञातेऽहर्गणः ]

विश्वरामनवमङ्गलैककै[१८९३१३]स्ताडिता गतसमा विभाजिताः ।
खाभ्रखाङ्गदहनै[३६०००]रवाप्तकं शुद्धिहीनमथ चैत्रशुक्लतः । १२ ॥
वासरैर्युतमवद्युवर्जितं वर्षवासरयुतं दिवागणः ॥ १३ ॥

[ वर्षान्ताहर्गणः ]

विश्वरामनवभिः [९३१३] समाहताः [ खाभ्रखाङ्गगुण ३६००० भाजिताः फलम् ।]
प्राग्वदक्षरसराम[ ३६५]सङ्गुणैरब्दकैर्युतमहर्गणोऽथवा ॥ १४ ॥



Text of Ms. A :

[10] भोदयांतदिवसांतरेण वा प्रोक्तवद्दिनगणोर्कभान्वितः ।

[11 ] नवाष्टरामांगरसस्समाहताः खखाभ्रषट्कप्रविभाजिताः फलं

खरामशेषं दिनशुद्धिरिष्यते मधोस्सितादेर्दिवसैदिनाब्दकः ॥

[12] विश्वरामनवमंगलैककैस्ताडितागत्तसमा विभाजिताः

खाभ्रखांगदहतैरवाप्तपूकंशुद्धिहोनमथ चैत्रशुक्लतः ।

[13] बासरैर्युतमितर्नुवजितं । वर्षवासरयुतं दिवागणः

[14] विश्बरामनवभिस्समाहताः

प्राग्वदक्षरसरामसंगुणः । अब्दकैर्युतमहर्गणोथवा


Ms. B : 13 a °मितर्तु