पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/380

एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES 357 यवोऽष्टयूको ५७ यस्मादतः सकलशास्त्र- १ यस्मादतः स्फुटत्वं ८१ ।। यस्मादतः स्वधीभिः ६७ यस्माबतोऽभीष्टपदार्थवृत्या ३०३ यस्माद्विमले वृत्ते २२२ यस्मान्मृषैव तस्मात् ७३ यस्मिन् पलांशा रसकोशतुल्या ३२० यस्मिन् भवेत् समुदयो ३१० यस्य केन्द्रविवरस्य १२२ यस्य गतोदयसिद्ध २४ यस्योदयगाः खेटा- ११० यस्सोऽधिमेखलायां ७० या ज्या ज्यातः शुद्धा ९९ यातकालमवमावशेषजं १३९ यातायेयदिनयो- १३९ याताब्दराशावधिकाहयुक्ते ३१ याताब्दराशिं दिवसस्य भर्तु- ३४ याता भुक्तिविशुद्धा १३६ यातार्काब्दाभ्यस्ता २७ यातावमेन्दु दिनराशि- १५ यतोऽर्कमासनिकरः ११ याभ्यमुदक्चाक्षाभा- १४४ याम्या चेद्द्युदलाभा २१९ याम्या द्युदलाभा चेत् २१० यास्याऽन्यथेतरा भा १७८ याम्या सोत्तरगोले १४३ ॥ याम्ये क्षिप्तो व्याधः २९४ याम्ये दैत्यावसतिः ३२७ • याम्ये सौम्ये योजनैर्याम्यसौम्यैः ३२० यास्योऽक्षोऽक्षच्छाया १५३ याम्योत्तरं प्रागपरं महीज- ३१५ याभ्योत्तरं वृत्रिमिहान्यदेत- ३११ याम्योत्तरयोरसकृत् २०७ याम्योत्तरयोस्तत्त्रिगुण- १५५

याभ्योत्तररेखायामथ- २१८ याम्योत्तरलेखायां १४४ याम्योत्तरा तत्तिमितोऽपि तत्र २५४ याम्योत्तरे ज्यार्धवादत्र देयं २५४ यावत्तावदिह नभो- ५७ यावत्सममार्गगत- १३४ युक्तः शिशिरगुपातो ४५ युक्ताः पृथक्त्वधिक- ११ युक्ता क्रमोत्क्रमज्या ९५ युक्ता विघोर्विशोध्या 20 युक्तिरीषदियमीरिता मया 324 युक्तैरीतराभ्युदयाः 25 युक्तो वा तद्योगात् 69 युगकेन्द्रभगणभक्ता127  युगक्वहघ्ना रवियातवासराः 11 युगत्रिवृन्दं सदृशआङ्घ्रयस्त्रयः3 युगपादान् जिष्णुसुत 73 युगरविदिवसाभ्यस्ताः222

युगव्यतीपातहता- २२ युगाधिमासाप्तफलेन २२ युगाधिमासावम- ५६ युगावमघ्नो द्युगणः २२ युतेनक्षैः षड्भर्हरितहरिणा २७९ युतोंऽशै रविनिघ्नाच्च ४१ योगात्समस्तखचरा २२२ योगान्तरं भिन्नसमासयोर्य- २५० योगेनाद्यादन्यवर्ग- १९७ योजनसंख्या परिधौ ६४ योजनानि निजकक्ष्ययाऽथवा ६० यो जानाति समौ खरांशुशशिनौ १४० योज्यमहर्पतिभेदे ४८ योज्याः तस्मादिनादि १३४ रजनीशेषाल्लग्नं १७६