पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/381

एतत् पृष्ठम् परिष्कृतम् अस्ति

358 APPENDIX1 रविकुशरैः सप्ताग्नि- ५९ रविखाग्न्यंशे योज्यं ३५ रविचन्द्रगमान्तरोद्धृते २६६ रविचन्द्रतमःप्रविस्तरा- २३३ रविचन्द्रभुजांशभिर्विधोः २७८ रविचन्द्रभूमिदिवसा ५४ रविचन्द्रयोगलिप्ताः १३१ रविजस्य खनगचन्द्र-५९ रविजेभरसानिलषणमनवः ४ रविदिवसेभ्योऽस्मात् ६७ रविनवभागे योज्यं ३६ रविभगणहता बुधसितयो- ६० रविभार्गवशीघ्रान्तर- ४५ रविभुजजिनमौर्व्यो- १९८ रविभूसङ्गादकों २२२ रविमासान्ते मध्या ३८ रविमासा हता भक्ताः ३९ रविरहितेन्दुद्विगुणः २८७ रविवन्नरकर्णदीपयो- २८१ रविशशिकुजबुधयोगः ६९ रविशशिदोः:फलचापं १०१ रविशशिनोरञ्ज्ञाना- ७३ रविशशिफले विधेये १३५ रविशशियुगघातः ५८ रविशीतगू गृहाद्यौ ५२ रविशीतगू च बहुधा ६९ रविसावनदिवसगणः43 रविसूर्यांशे योज्यं35 रवेर्गृहान्तस्थित 57 रव्युदये लङ्कायां 17 रसकृतह्रत्पसभागाः 148 रसखाब्ध्यष्टभुज 48 रसनगनवलब्ध 15 रसनगरसाःखशशधर 87 रसराममूर्च्छनाभिः ३८ रसरामा रामकृता ८६ रसवर्गमिता विषये २२६ रसविशिखाः सप्तशरा ८४ रसवेद भागाख्या ९३ रसशैलगुणाक्षि- ४ रसितसुगीतगीविरहिणीं २१५ रहितेच परस्पराहते २३६ रात्रिद्युव्यत्ययतः १७५ रात्रौ घटिकाभिस्ता २.१३ रामधृतिभिस्तुलायां २९३ रामभुजे रसरामे ३८ रामाः कुगुणा वर्गः ९० रामाब्ध्यङ्का ८१ रामाष्टनवविनिघ्ना ४४ रामाष्टिभिः क्षितिसुतः ११९ ।। रामै: खभुजा लिप्ता ४९ रामः पर्वतविशिखै- ३८ राशिकलाभिहताः समयांशाः २७६ राशिकालविरहेण वेत्ति यो २२५ राशिज्यासड्गुणितात् १२५ राश्यादि दन्तगुणितं ९४ राश्युदयैरेवं १७४ राहुकृतं च ग्रहणं ७९ रुद्रनिघ्ननिजहारसंयुतं- ३२ रुद्रा दिशोऽङ्कचन्द्राः २८ रूनशश्चैत्रसितादिमासक- `४१ रूपं सायकवेदाः ८५ रूपविकलांशभक्तं ९९ रूपार्धेन युतोने ९८ रूपेणैकविविधतेन १२८ रोच्यमरान् होरेशं 70 लग्नशीतकरयोर्यद्द्वयोः ३२२