पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/384

एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES 361 वासरैर्युतमविद्यु- १३ वा सौक्ष्म्यात् १७४ वास्तवभगणैर्द्युचरो ७५ वास्तववेधदन्य- ७८ विंशतिरिषुहव्यभुजः ९० विकच विचित्रपुष्पतरुसौरभ- २१३ विकलकृतिश्चापह्रता ९६ विकलगुणस्यान्तरकं ९९ विकलचापयुति- ९६ विकलज्याचापवधा- ९९ विकलदलचापयोगा- ९७ विकलधनुरंशशशियुत- ९७ विकलशरासनघाता- ९९ विकलश्चापांशगुणो ९७ विकलाच्चापविभक्ता- ९७ विकलाच्चापाप्तदल ९६ विकलेन विकलजीवा ९८ विकसितकर्णिकार- २१४ विक्षेपत्रयमण्डलैर्झषयुगं २५६ विक्षेपाणां ग्राहकग्राह्यमित्योः २३९ विक्षेपो रोहिण्या भिनत्ति २९५ वितस्तियुग्मेन करः ५७ वित्रिभक्रान्तिभवांश- २४१ वित्रिभलग्नसमे दिननाथे २४१ वित्रिभलग्नापक्रम- ७९ विदाहतेन मिश्रः ७० विदिशोः क्षेपकान्त्योः १३२ विधिवत्केन्द्रफलानि ५६ विधुना पिहितं यद्वत् ३२१ विधुभवादधिकोऽपमतोऽर्कजैः ३१७ विधेयमादौ सकृदुत्तलम्बनं २४७ विधोर्यथोर्ध्वं द्युपतिस्तु ६१ विनिहर्तर्गतवत्सर- १७ विपरीत दिशोरेवं १२०

विबुधजनप्रवर्तित- २१४ विभजिताद् भगणादि १७ विभजेत्स्फुटकर्णकैः क्रमात् २३३ विभाजिताः सूर्ययुगोत्थवासरै- ११ विभाजितास्तद्धृतिभत्रयज्या २३८ विभ्रान्ती शुभ्राभा- २८८ विमण्डलार्ध निजपातसङ्घा- ३११ विमर्दखण्डं च विधेयमेवं २३६ वियुगान्वितोऽक्षकर्णः १८५ वियुतमाध्यदिनावधि २४२ वियुताः क्वहाद् गतिघ्ना १३० वियुतास्ताभि- ४७ वियुतियुतिरतोऽग्रका ३०८ विरवीन्बुदलांशसङ्गुणं २८३ विलिखति पटेऽथ पट्टे २८९ विवरं च भवति कोटिः १२६ विवरं तत्स्वान्त्याघ्नं १९० विवरं त्रिगुणोद्धृतं शरघ्नं २७४ विवरं शशाङ्कहीनं १०० विवरयुती व्यतिपाते १३३ विवरयुतोनं दलितं १२६ विवरस्य गुणो भुजः स्मृतो २४२ विवराहताच्चापहृतादाप्तेन ९९ विवरादपि मूलं ११२ विवराप्तं चातः पद- १५ १ विवरार्धहतसमेतो ९७ विवरार्धहृत्विकलवियुग् १०१ विवरार्धोनयुताऽऽद्यो १०१ विवरे हयुत्तरखचरे २९१ विवरोनत्रिज्याघ्ना १९१ विवर्जितः सहस्रगुः २१ विशिखविशिखाक्षिरामा ८३

.. विशिखशरा नेत्रशराः ८५ विशोधयेद् गृहत्रयं २६७