पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/386

एतत् पृष्ठम् परिष्कृतम् अस्ति

INDEX OF HALF-VERSES व्यासभेदजिनभागाशिञ्जिनी- २७५ व्यासार्ध वा मध्यविक्षेपहीनं २५५ व्यासार्धकृतिद्विघ्ना १२६ व्यासार्धवर्गेण विभाजयेद्वा २४३ व्यासार्धवृत्तेऽन्तरमेतयोः स्या- ३१३ व्यासार्धह्रते लब्धी १९१ व्युत्क्रमखण्डवशात् १३३ व्योमभुजा नवचन्द्राः .९१ व्योमवृत्तगुणिताद् ६० व्योमाग्निभिस्तत्त्वयमैः ३४ व्योम्नोऽथवा तत्त्वरसघ्न- २३१ शकेन्द्रकालाद् ६ शक्राः सदलेन्दुगुणा ९३ शङ्कुं परिकल्प्य भुजं १४७ शङ्कुच्छिद्रपथा वा २२१ शङ्कुतलं शङ्कुगुणा १४५ शङ्कुत्रिज्याक्षश्रुतिवधा- १५७ शङ्कुप्रमाणबर्गाच्छाया- १४४ शङ्कुभाभ्रममवैत्यहर्घटी- २२५ शङ्कुस्वधृतिवधघ्नो १६० शङ्क्वग्रस्थितदृष्टि- २२१ शनिमन्देनसिताद्यो १५ शरखनवागैर्युक्तै- ५९ शरखशिवाः स्तम्बेरम- ८२ शरखसुरा ८४ शरगुणरसखान्यथवा ७५ शरगुणशरेषुवसु- ५९ शरदिक्तिथिनखतत्त्वैः २९० शरबिलधीरसरामरसाभ्र- ५ शरबेदा नवचन्द्रा ९२ शरशकलपलैर्युतं विहीनं २६२ शशधरभगणघ्ने १२ शशाङ्कामासाप्तफलोन- २२ शशिकर्णहतोऽथवा भुवः २३३

शशिचतुर्मुगापर्यय- १७ शशिजस्य सुरारिमन्त्रिणो ५ शशिज्ञशुक्रार्क- ६० शशिनः पातोऽथ भुवा ३८ शशिनः स्याद् बुधशीघ्रं ४४ शशिनन्दाग्निगुणा ८४ शशिना शनिनिहन्या- ३८ शशिनोऽङ्कजलाहतं १०३ शशिनो रसवह्निसुरेषु- ४ शशिपरिमितिभेदश्वेतदूरेण भक्तो २८४ शशिबिम्बं षष्टिगुणं १३६ शशिभाश्रुत्यक्षश्रुतिगुणितः २८६ शशिमार्सर्वा द्युगणे २२    शशिवत्सरमासवासरैः २६६ शशिवर्षेरप्येवं २१ शशिशङ्कुधनुर्युतोनितं २८२ शास्त्रमल्पमपि तैलवज्जले ३२४ शिखिरससूर्याः ८२ शिवतत्त्वगुणहतेना35 शिवनभइन्दुभिः38 शिवनेत्राङ्गविशिखै 40 शिवनेत्राष्टकुभागे 58 शिवभुजगुणितात् सूर्यात् 35 शिवाङ्कोत्कृति 46 शिशिरकरोच्चेंडशाविं 42

शिशिरगुतनयचलोच्चं ४८ शीघ्रक्रमान्निरूक्ता 72 शीघ्रतुङ्गभगणाः प्रकीर्तिताः 3 शीघ्रभुक्तिग्रहेणोनं23 शीघ्रमत्र चलकेन्द्रमुच्यते 93 शीघ्रात्प्रतिलोमसादितः306 शीघ्रात्स्पष्टप्रहोना 116 शीघ्रामृदुच्चपाता 27 शीघ्रोच्चनीचवृत्तान्123 शीतगोरभियतो विमुच्चतः322