पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/39

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ प्रकारान्तरेण वर्षान्ताहर्गणः ]

विश्वरामशरवेद[४५३१३]ताडिताः [खाभ्रखाङ्गगुण ३६००० भाजिताः फलम् ॥]
प्राग्वदब्धिरसराम[ ३६४]ताडितैरब्दकैर्युतमहर्गणोऽथवा ॥ १५ ॥

[ लघ्वहर्गणः ]

अब्द-वेदरसपावका[३६४]हन्ति नो क्षिपेद्दिनगणो लघुर्भवेत् ।
एवमेव शतशः प्रसाधयेद् वासरौघमलधुं लघुं क्रमात् ॥ १६ ॥

[ कजन्मतोऽहर्गणः ]

शून्यनखाड्कनवैकरस[६१९९२००]घ्ना भूदिवसा द्युगणः कदिनादौ ।
नन्दशराब्धि[४५९]गुणाश्च कृतादौ तिष्यमुखस्त्रि[३]गुणः कृत[४]भक्तः ॥ १७ ॥
तद्योगः कल्यादौ द्युगणः कोत्पत्तितोऽथवा निघ्नः ।
नवगुणरसाष्टनवनगवेदभुजैः [२४७९८६३९] कुदिनवेदांशः [ हैं.] ॥ १८ ॥
खैकाक्षि[खशर]शरशरवसुनवरूपाक्षतत्त्ववस्वगाङ्काः [९७८२५५१९८५५५०२१०]
कल्यादौ द्युगणोऽयं कलिगतद्युगणेन संयुतस्त्विष्टः ॥ १९ ॥


Text of Ms. A :

[15] विश्वरामशरवेदत्ताडिताः

प्राग्वदठिदरसरामताडितै । रव्दकैर्युत्तमहर्गणोथवा ॥ ॥

[16] अव्दवेदरसरामकाहातिर्नोंक्षिपेद्दिनगणो लघुर्भवेत् ।

एवमेव शतशः प्रशाधयेद्वासरौघमलघुं लघुं क्रमात् ।

[17] शून्यनखांकनवैकासघ्ना भूदिवसा द्युगणाः कदिनादौ

तं द शराब्दिगुणाश्च कृतादौ तिष्पमुखत्रिगुणः कृतभक्तः ।

[18] तद्योगः कल्पादौ द्युगुणः कोत्पत्तितोथवा निघ्नः ।

नवगुणरसाष्टनवनगवेदभुजैः कुदिनवेदांशः ॥ ॥

[19] खैकाक्षिशरशरवसुनवरूपाक्षत्तत्ववस्वगांकाः

कल्पादौ पुगणोयं कलिगतयुगणेन संयुक्तिस्त्विष्टस्स्पात् ।


Ms. B : 16 b द्विनगणो 17 b द्युगणः