पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/44

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
१९
सर्वतोभद्रः




[ उपविधयः]

अधिकफलमर्क[१२]गुणितं चन्द्रांशेभ्यो विशोध्य विश्वां[१३]शः ।
सूर्यो विश्वं[१३]र्गुणितः समन्वितः शीतगुर्वा स्यात् ॥ १० ॥
गततिथियुगवमलब्धं द्वादश[१२]गुणितं च भागपूर्वं स्यात् ॥
तेन विहीनश्चन्द्रोऽकोंऽकों युक्तो विधुर्वा स्यात् ॥ ११ ॥

[ अवमाधिशेषयोर्ज्ञाते रविचन्द्रानयने द्वितीयविधिः ]

अर्केन्द्वोर्गतिगुणितमवमशेषं विधुदिनहृतं लिप्ताः ।
मासाहानि भभागा रविविधुविश्व[१३]संगुणिताः ॥ १२ ॥
अधिमासशेषकाद्यः शशाङ्कमासैरवाप्यतेऽशावि ॥
तेनोभावपि हीनौ गृहादिकौ वा रवीन्दू स्तः। १३ ।

[अवमशेपसम्बन्धि-अर्केन्द्वोर्गतिकलाज्ञानम्

वाऽर्क[१२]घ्नावमशेषाद्विश्व[१३]घ्रयुगावमाप्तमर्ककलाः ।
इन्दोर्वेदसुर[ ३३४]घ्राद्युगावमैर्भा[ २७]हतैरवमशेषात् ॥ १४ ॥


Text of Ms. A :

[10] अधिकफलमर्कगुणितं चंद्रांशेभ्पो विशोध्प विश्वांशः

सूर्योविश्चगुणितस्समन्दितः श्रीतगुर्वा स्पात् ।

[Between सूर्योवि, and श्च the mss. have श्च गुणितस्समन्दि ]

[11] गततिथियुगवमं लब्दं द्वादशगुणित च भाग्यपूर्वं स्यात्

त्तेतविहीनस्वंद्रोर्कॉोकों युक्तो वेधुर्वा स्पात्।

[12] अर्केन्द्वोगंतिगुणितमवमाशेषं विधुदिनच्छतो लिप्ता

मासाहानि भभागा रविविधोविश्वसंगुणिताः ।

[13] अधिमासशेषकाद्यः शशांकमासैरवाप्पर्तेशादि

तेनोभावपि हीनौ गृहादिकौ वा रंवीदूस्तः ॥ ॥

[14] वार्कघ्नावमशेषाद्विश्च घ्नयुगावमाप्तमर्ककलाः

इदोर्वेदसुरघ्ना ह्युगावमैर्भाहत्तैरवमश्शेषाद् ॥ ॥