पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/46

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
२१
सर्वतोभद्रः



[ अवमशेषसम्बन्धि-तिथिनाड्यः ]

कलविवरं मध्यतिथिः कलादि द्वादशो[१२]द्धृता नाड्यः ।
खरस[ ६०]घ्नात् कुदिनाप्ताद्वाऽवमशेषात्तिथेर्नाड्यः ॥ २० ॥

[ अवमशेषसम्बन्धि-तिथिलिप्ताज्ञाते रविचन्द्रानयनम् ]

द्वि[२]गुणतिथिलिप्तिकाभ्यो नगर्नु६७]लब्धमधिकाब्दरवि[१२]हतियुक्।
तद्युगिनो विश्व[१३]गुणो विधुर्वियुगिन्दुस्त्रयोदश[१३lहृदर्कः ॥ २१ ॥

[ सूर्याचन्द्रमसोरानयने अन्ये विधयः ]

अधिकाब्दहतो द्युगणः कुदिनहृतः पर्ययादिफललब्धिः ।
शशिवर्षेरप्येवं फलान्तरं तिग्मगुर्वा स्यात् ॥ २२ ॥
समाफलेन शीतगोरिना[१२]हतेन चन्द्रमाः ।
विवर्जितः सहस्रगुः सहस्रगुर्युतः शशी ॥ २३ ॥

अधिकाप्तफलेऽर्क[१२]गुणे विश्वा[१३]हतभानुसंयुते चन्द्रः ।
चन्द्रो वा तद्धीनो विश्व[१३]हृतो मध्यमः सविता ॥ २४ ॥

द्युग[णे] भोदयाहते वा यु[ग]कुदिनोद्धृते च भगणादि ৷
सविता गृहादिकं यद् भगणाश्च गतर्क्षपरिवर्ताः ॥ २५ ॥


Text of Ms. A :

[20] फलविवरं मध्यातेथिकलादि द्वादशोद्धृता नाड्यः

खरसघ्रात्कुदिनाप्तवावमशेषातिथेर्नाड्यः ।

[21] द्विगुणतिथिलिप्तिकाभ्यो नगर्तुलव्दमधिकाप्तरविहतियुक

तद्युगिनो विश्वगुणोमाविधियुगिन्दुस्त्रयोदहृदर्कः ॥ ॥

[22] अधिकाप्तहतो द्युगणः कुदिनहृतः पर्पयादि फतलव्दिः

शशिवर्षेतप्पेवं फलांतरं तिग्मगुर्वा स्यात् ॥

[23] समाफलेनाशीतगोरिनाहतेन चंद्रमाः ।

विवजितस्सहस्रगुस्सहस्रगुर्युत शशी ।

[24] अधिकाप्तफलेर्कगुणे विश्वाहतभानुसंयुते चंद्रः

चंद्रो वा तद्वीनो विश्वहृतो मध्यमस्सविता ।

[25] युगभोदयां हते वा घुकुदिनोद्धृते च भगणाद्वि