पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/54

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ४]
२९
सर्वतोभद्रः




अष्टौ [८] नखाः [२० ] [क्षितिः १ ] खं [०] शनिपाते भादि संयोज्यम्।
कायूद्भवकुदिनाप्ते कलिगतदिनपर्ययाहते ते स्यु: ॥ ६२ ॥

। सर्वतोभद्रश्चतुर्थः ।




Text of Ms. A :

[62] अष्टा तखा: खं वानिपाते मादि संयोज्यं ।

काधुर्भवकुदिनाप्तृ' कलिगतदिनपर्यपाहते स्ते म्युः ॥ ॥

सर्वतोभद्रश्चतुर्थः ॥ ॥

Ms. B : 62d स्युः