पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/56

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
३१
प्रत्यब्दादिशुद्धिविधिः



[सावनदिवसानयने विशेष:]

वाताङ्का [९७] दिवसाः शरागदहनै[३७५]रब्दैः पलं खेन्दु[१०]भिः
खार्कै[१२०]र्वा कुगुणा [३१] निशा: खशशि[१०]भिः विश्वे [१३] पलान्यब्दकैः ।
वाऽब्धीन्द्वै[१४४]र्नगपुं [३७] दिनानि खनखे[२००]रब्दैः कुदृङ[२१]नाडिकाः
तत्त्वा[२५]न्यङ्गबिलै[९६]दिनानि कुगुणा[ ३१] हानिः पलानां शरैः[५]. ॥ ३ ॥

[अवमदिवसानयने विशेषः]

षट्कृत्य[३६]ऽड्कभुजा[२९]वमाः खखभुर्जै[२००]र्नाड्यो नगा [७] वत्सरैः
अङ्गाङ्कै[९६]र्नगपर्वताः [७७] खखगुणै [३००J रामाग[७३]नाडयोऽथवा ।
वाऽक्षै[५]रब्ध्य[४]वमाः कुदस्रयमला [२२१] दिग्भि[१०]विनाडच्योऽब्दकैः
दिग्भि१०jर्वाक्ककुभः[१०१lपलानि कुञ्जिनाः||२४१] खाभ्राग्निं ३००lभिर्वाऽवमाः ॥ ४ ॥

[ अध्यहसावनावमदिवसषु सम्बन्धः]

याताब्दराशावधिकाहयुक्ते दिनक्षयोने दिवसा दिनैर्वा ।
हीनेऽवमाः स्युर्दिवसावमानां योगोऽब्दहीनोऽधिकवासरा वा ॥ ५ ॥


Text of Ms. A :

[3] वागंका दिवसा शरागदहर्नरब्दैः पलं वेन्दुमिः ।

खावैर्वा कुगुणा निशाः खशशिभिः विश्वो पलात्पव्दकैः
वाव्दांन्द्रौर्नगपुंदिनानि खानरव्दैः कुदृ' नाडिका
स्तत्त्वान्यंगविलैदिनानि कुगुणा हानिः पलेभ्यः शरैः ॥ ॥

[4] षट्कृत्यांकभुजावमाः खखनुजैर्नाद्यो तगा वत्सरेः

अंगांकौ नगपर्वताः खखगुणै रामागमाद्योथवा ।
बाक्षैरध्यवमाः कुदषयमला दिग्भिर्विनाडयोव्दकैः
दिग्भिर्वाक्वकुभः पलानि कुलानि कुञ्जिताः खाम्राग्निभिर्वावमाः ॥ ॥

[5] पाताब्दिराशावधिकाहयुक्ते दिनक्षयोने दिवसा दिनैर्वा ।

हीनेवमास्स्युर्दिवसावमाना योगाब्दह्रीतोधिकवासराव ॥ ॥


Ms. B.: 3 a °रब्दै: 3 cवाब्दां° 4 a वत्सरैः 5 d °हीनोधिकवासरावा