पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/59

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ सौरवर्षान्ते ग्रहसाधनम्।]

प्राग्वद्रविवर्षः सिद्धिः खेचराणां सूर्या[१२]हतशुद्धिर्भागादिः शशी वा ॥ १७ ॥
याताब्दराशिं दिवसस्य भर्तुस्त्रिष्ठं निहन्याद् द्विगुणेन्दु[ १३२]भागः ।
अङ्गाब्धि[४६]भिर्मध्यममब्धिपुं[ ३४]भिरन्त्यं वियद्वायु[५०]लवैः शशाङ्कः ॥ १८ ॥
चंद्रोच्चपातावथ वर्षराशिं
व्योमाश्रमै ४०]गरजनीकरै[१९]श्च ।
शीतांशुवेदैः[४१] कुभुजैः [२१] कुचन्द्रैः [११]
पयोधिरामैः [३४] खखपक्ष[२००]भागैः ॥ १९ ॥
भौमः कुनन्देन्दु[१९१]भिरिन्दुजस्य शीघ्रं तथा वेदशरैः [५४] सुरेज्यः ॥
व्योमाग्निं ३०lभिस्तत्त्वयमैः[२२५] सितस्य शीघ्रं शनिर्भानु[१२]भिरब्दराशिम् ॥ २० ॥
मध्यं जिनैः [२४] पञ्चकृतैः [४५] कुनेत्रैः [ २१]
रुद्रैः [११] दिनेशैः[१२] कलिकाभिरन्त्यम् ।
नगैः [७] सुरेशै[१४]विशिखेः [५] कृताब्धि[४४]-
भिर्वा ग्रहा द्वयब्धि[४२]भिरिन्दुवच्च ॥ २१ ॥



Text of Ms. A :

[17] प्रग्वद्वविबर्थेस्सिद्व खेचराणां। सूर्याहतशुद्धिभोगादि शशी वा।

[18] याताव्दराशिर्दिवस्प भर्तुस्त्रिष्टं निहन्याद् द्विगुणेन्दुभागैः । ।

अंगादिभिर्मघ्यमव्दिपुंभिरत्पं विपद्वापुलवैः शशांक:

[19] चंद्वोच्चपातावथ वर्ष राशिव्योमाश्रमगे रिजनीकरैश्च ॥ ॥

शीताशुवेदैः भुजैः कुचंद्रैः पयोधिरामैः खखपक्षभागैः

[20] भौमः कुनदेन्दुभिरिन्दुजस्प' शीघ्रं तथावेदशरैस्सुरेज्पः

व्योभाग्रिभिस्तत्त्वपमैस्सितस्प शीघ्र शानिर्भानुभिरव्दुराशि ॥ ॥

[21] मध्यजिनैः पक्षकृतैः कुनेत्रै रुद्रैदिनेशैः कलिकाभिरंत्पं ।

नगैस्सुरेशैर्विशिखैः कृताब्दिभार्वेवं ग्रहाव्दाव्दिभिरिदुबंद्यः ॥ ॥

Ms. B: 17 a °स्सिद्धं 18 d ri 19 b °माश्रमगैरिजनी° 20 d°रब्दुराशि

21 c कृताब्दि 21 d °भिार्वेवं