पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/67

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[चान्द्रमासाधिपः]

त्र्यग[रस]सप्तनभोऽब्धित्रि[ ३४०७६७३]हता रजनीशमासका भक्ताः ।
नन्दाष्टाग्निरसाक्षिद्विभुजै[ २२२६३८९]र्मासाधिपो मासात् ॥ ५९ ॥

[ चान्द्रमासे ग्रहगतयः]

तिथयो[१५}ऽष्टदृशो[२८ ऽष्टदृशो २८] देयाः प्रतिमासमंशकादिकुजे ।
एवं शशिसुतशीघ्रे खार्काः [१२०] खञ्शराः [ ५०] शरेषवो [५५] मासि ॥ ६० ॥
पूर्ववदमरपतीज्ये बाहू[२] धिष्ण्यानि [२७] मनवश्च [१४] ।
दानववन्दितशीघ्रे नगवेदा [४७] धीन्दवो [१८ ऽब्धिकृताः] [४४.] ॥ ६१ ॥
लिप्तादि भास्करसुते नवविषयाः [५९] पञ्चशीतकराः [१५] ।
शिशिरकरोच्चेऽशादि शिखिनो[३]ऽतिधृति[१७]निशाकरकरा[२१श्च ॥ ६२ ॥
ग्रहणाधिपाढयपातेंऽशकादि खगुणाः [३०] खसागरा[४०]स्सूर्या: [१२] ।
भू[१]र्देवा [३३] रामशरा:[५३] पाते गजमूर्च्छना[२१८]प्तलिप्तोनम् ॥ ६३ ॥



Text of Ms. A:

[59] त्रयगसप्तनभोब्दित्रिहता रजनोशमासका भक्ताः

नदाष्टाग्विरसाक्षिद्विभुजैर्मासाधिपौ मासात्।
गतदिवसात्रिरधोजेर्गुणिताः ष्टैखाकमाजिसमंशकादिकुजे॥
एवंशशिसुतशीघ्रे खार्काः खशराः शरेषवो मासि ॥ । जितामध्यः
गम्यधुगाप्तचिधूकं वागाप्तवियुग्नम्पयुगपरौ द्युगणः ।

[The portion underlined has been wrongly inserted from the next verse.]

[60} तिथयोपृदृशो देयं प्रतिमासमंशकादि कुजे ।

एवं शशिसुतशीघ्रखार्काः खशराः शरेषवो मासि ॥ ॥

[61] पूर्ववदमरषतीज्पेवहूनिधिष्टच्यातिसनवश्च

दानववंदितशीघ्रे तगवेदा वान्दवोब्दिकृताः ।

[62] लिप्तादि भास्करसुते नवविषयाः पंचशीतकरा:

शिशिरकरोच्चेशादि: शिखिनो विष्टधृतिनिशाकरकराश्च ।

[63] ग्रहणविचीर्घे पाते लकदि खगुणाः खसागरार्स्सयाः

मूदेवा रामशराः पाते गजमूर्छनापूलिष्तोनंग


Ms. B: 59 a °नभोब्दि° 61 c°शीघ्रे° 6 d वीन्दवो° 62 b °बहूनिधिष्ट्यानि 62 a भाष्कर°