पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/68

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
४३
प्रत्यब्दादिशुद्धिविधिः




गोऽर्के१२९]र्नागनखे: [२०८] पयोधिखसुरैः [३३०४] पक्षाष्टि[१६२]भिर्मासकै
र्ध्यब्ध्यङ्कैः [९४८] शरधीकु[१८५]भिस्सुरभुजै[ २३३]र्भूजादिषु स्वं कलाः ।
हानिर्जीवबुधार्कजेषु कलिका:

[ चान्द्रमासगतिज्ञानेन सावनदिवसगतिज्ञानम्]

मासोपभोगो हतो

द्वाभ्या[२]मात्मगुणाङ्गभाग[ १/६३ ]सहितो भुक्तिर्दिने सावने ॥ ६४ ॥

[चान्द्रदिवससम्बन्धि-सावनदिवससाधनम्]

गतशशिदिवसा गुणिताः शशिबाहुनभोनवाभ्रभुजैः[ २०९०२१] ।
जलरामगुणाष्टशरा[ग्नि]त्रिकु[१३३५८३३४]भिर्लब्धदिवसोनाः ॥ ६५ ॥
रविसावनदिवसगणः शेषं खाङ्ग[६०]सङ्गुणं विभजेत् ।
स्वच्छेदेनावाप्तं धनं गतघटिकागणो, ग्रहाणाञ्च ॥ ६६ ॥

[चान्द्रदिवसान्ते ग्रहसाधनम्।]

नवनागाग्निरसाङ्गै[६६३८९]र्गतशशिदिवसाः समाहता भक्ताः ॥
नन्दाष्टरामरस[भुजभुजनेत्रै[ २२२६३८९]र्लब्धवजिताद् दिनपः ॥ ६७ ॥



Text of Ms. A :

[64] गोकर्नागनखैः पयोधिखसुरै: पक्षाष्टिभिर्मासकै- र्व्यध्यंगैः शरधीकुभिस्सुरगजैर्भूजादि स्वं कलाः

हानिर्जीवबुधार्कजेषु कलिका मासोपभौगौ हतो
द्वाभ्पामातागुणोगभाससहितो भुक्तिदिने सावन।

[65] गतदिनदिवसा गुणिताः शशिवाहुनभोनवाभ्रभुजैः

जलनामगुणाष्टशरत्रिकुभिर्लव्ददिवसोना: ।

[66] रविसावनदिवसगणः शेषं सांगोपसंगुणं विभजेटत्

स्वश्छेदेनावाप्तं धनगतवटिकागणो ग्रहाणां च ।

[67] नवनागाग्विरसांगैनतशशिदिवसास्समाहता भक्ता

नंदाष्टरामरसजभुजनेवैर्लव्दवर्जिता दिनय: ।

MS. B : . 64 d °मात्म° 67 d °र्लब्दवर्जिता दिनप: