पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/7

एतत् पृष्ठम् परिष्कृतम् अस्ति

CONTENTS IX लघ्वहर्गणसाधनं, गुर्वब्दान्ते ग्रहसाधनम् -४७; प्रकीर्णविषयाः - ग्रहाणां सावनदिनगतयः -४६; सूर्यांशेभ्यो ग्रहसाधनम् -५०; अवमपाततोऽधिमासपाततो वा गतदिवसाः, चैत्रादितोऽहर्गणः --५१; अहर्गणं विना सूर्याचन्द्रमसोः साधनं, चैत्राद्यहर्गणात् ग्रहसाधनं, राश्यंशाधिपाः रोच्यमरा:-५२ 6. करणविधिः 54-56 करणविधिना मध्यमग्रहसाधनम् -५४-५५; ग्रहस्पष्टीकरणं, करणरचनाविधिः-५६ 7. कक्ष्याविधान-ग्रहानयनविधिः ኳs-ዩፃ क्षेत्रसम्बन्धि-परिभाषाः, भानोः करप्रसारः -५७; खभयोः रविचन्द्रयोश्च कक्ष्याः, ग्रहभानां कक्ष्यायोजनानि -५८; ग्रहगतिसाधनं, ग्रहगतियोजनानि, कक्ष्याविधिना मध्यमग्रहसाधनविधयः -५; भवृत्तखवृत्तयोर्भोगकालः, बुधशुक्रकक्ष्या-रविकक्ष्यासमत्वे हेतुः, कुजगुरुशनिशीघ्रकक्ष्या-रविकक्ष्यासमत्वे हेतुः, ग्रहभानां क्षितेरुपर्युपरि स्थितिक्रमः - ६०; होरादिनमासवर्षाधिपानयनं, ग्रहभगणानां भिन्नत्वे हेतुः, नाक्षत्रसावनदिवसयोः स्वल्पाधिकत्वे हेतुः-६१ 8. देशान्तरविधिः ६२-६६ रेखापत्तनानि, भूमेः व्यासपरिध्री, पूर्वाचार्यमतेन देशान्तरसाधनम्-६२; ग्रन्थकारमतेन स्पष्टं देशान्तरम् -६३; देशान्तरकर्म, वारप्रवृत्तिः--६४; देशान्तर-भुजान्तर-चरकर्माणि, सावनवर्षमासाधिपसाधनं, होराधिपादि साधनम् -६५ 9. प्रश्नविधिः فوا-توانا 10. ब्राह्मस्फुटसिद्धान्तपरीक्षाध्यायः 71-80 अधिकारः Il -स्फुटगत्यधिकारः 81-141 1. सूर्याचन्द्रमसोः (नीचोच्चविधानेन) स्फुटीकरणविधिः 81-104 अर्धज्याकलाः -८१; अर्धज्याविकलाः -८४; उत्क्रमज्याकलाः-८७;