पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/70

एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः ५]
४५
प्रत्यब्दादिशुद्धिविधिः



खाष्टनवसप्तवेदव्योमकृता[४0४७९८0) प्तेन वर्जितः सौरः ।

गुर्विनयोगदशांशो [१/१०] नन्वाङ्कनगैक[ १७९९]निहतदिवसेभ्यः ॥ ७४ ॥
खाष्टाक्षिभागशरकृतशश्या[१४५७२७२८0lप्तयुतः शशाङ्कोच्चम् ।

रविभार्गवशीघ्रान्तररव्यंशो[1/12] नन्दपञ्चनगकु[१७५९]हतात् ॥ ७५ ॥
दिवसगणान्नखव्योमशून्येषुन[गाभ्र]खाब्धि[४००७५०0२०']लब्धेन ।
युक्तः शिशिरगुपातो मध्या वैवं ग्रहाः शशिदिनान्ते ॥ ७६ ॥

[गुर्वब्देन कर्म]

[गुर्वब्दान्ते सावनदिवसात्मिका शुद्धिः ]

खखखधृति[१८०००]घ्रा भक्ता गुर्वब्दा रुद्रनेत्रगजचन्द्रैः[१८२११] ।
लब्धं स्थाप्यं शेषाद्विश्वाग्निनवाब्धिशशिविश्वैः [१३१४९३१३] ॥ ७७ ॥
गुणितात् खखाभ्ररसनवविशिखेषुशरर्तु[६५५५९६०००]भिर्दिनादियुतम् ॥
लब्धरविवर्षसावनशुद्धया तत्सावना शुद्धिः ॥ ७८ ॥


Text of Ms. A :

[74] खाष्टनवसप्तवेदव्योमकृताप्तेन वर्जितस्सैरः

गुर्विनयोगदलांशो नंदांकन गैकनिहितंचद्रदिवशेभ्प:।

[75] खाष्ठाक्ष्पिभाग्पारकृतशश्पाप्तयुगशशांकोच्चं ।

रविभार्गवशीघ्रातररव्यंशो नंदपंचनगकुहतात् ।

[76] दिवसगणात्रखव्योमृशून्पेषुनखाव्दिलव्देन ।

घुक्त:। शिशिरगुपातो मध्पा वैबं ग्रहा। शशिदिनांते

[77] खखखधृतिघ्ना भक्ता गुर्वव्दा रुद्रनेत्रगजवंद्वै:

लव्दं स्छाप्पं वोषाद्विश्चाग्निनवाव्दित्रयशिविसैः ।

[78] गुणितात्खस्वाभ्ररसनगाविशिखेषुशरतुभिदिनादिघुतं ।

लव्दरविवर्षसावनशुद्धया तत्सावना शुद्धि:

Ms. B: 74 d oनिहित° 75 a खाष्टा० 75 b cद्युगशशांकोघ 76 a ०णानख° 76 b ०खाब्दिलाब्देन 77 b °चन्दै: 78 cलब्ट°