पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/8

एतत् पृष्ठम् परिष्कृतम् अस्ति

2 CONTENTS उत्क्रमज्याविकला: -90; त्रिज्या-त्रिज्याकृति-जिनांशज्यानां मानानि -92; मन्दशीघ्रपरिधयः, मन्दशीघ्रकेन्द्रे, भुजकोटिज्ये तयोः विभिन्नरूपाणि च --93; इष्टज्यासाधनम् - 94; भुक्ताभुक्तज्यान्तरप्रयोगेण इष्टज्यासाधनम् - 95; इष्टधनुःसाधनम् -99; भूक्ताभुक्तज्यान्तरप्रयोगेण इष्टधनु:साधनम् -१००; नीचोच्च विधिन सूर्याचन्द्रमसोः स्पष्टीकरणम् -१०१; सूर्याचन्द्रमसोः स्पष्टा गतिः, जीवाभुक्तिः -१०२; कर्णभुक्तिः, करणविधिना जीवाभुक्तिः, चन्द्रस्य जीवाभूक्त्तिः-१०३ . स्वोच्चनीचग्रहस्फुटीकरणविधिः - ዊ oሄ-ዌዊ¶ भौमादिग्रहाणां स्फुटीकरणं, शीघ्रकर्णमन्दकर्णसाधनविधयः -१०४ ; ग्रहाणां स्फुटगतिसाधनम् -१०७; मन्दफलशीघ्रफलसाधनविधयः -१०८; भग्रहोदयेभ्यो ग्रहे स्पष्टे तद्वशात् ग्रहकर्माणि - अध्वकर्म, भुजान्तरकर्म-११०; चरकर्म-१११ . प्रतिमण्डलग्रहस्पष्टीकरणविधिः 112-116 अन्त्यफलं, कर्णादिसाधनविधयः -११२; ग्रहस्पष्टीकरणम् - मन्दशीघ्रफले, फलसंस्कारविधि:, पदज्ञानम् -११४; प्रकारान्तरेण ग्रहस्पष्टीकरणं, स्पष्टगतिसाधनम् -११५; (स्वोच्चनीचविधौ प्रकारान्तरेण) शीघ्रमन्दफले, स्पष्टग्रहात् मध्यग्रहानयनम्-११६ • ज्याभिविना स्फुटीकरणविधिः 117-120 भुजकोटिज्ययोः मन्दशीघ्रफलयोश्च साधनम् -११७; ज्यातः चापानयनं, ग्रहाणामष्टधा गतिः -११८; वक्रानुवक्रगत्योरारम्भे ग्रहाणां शीघ्रकेन्द्रभागाः, वक्रगतिऋजुगतिदिनानि, ग्रहाणां निरंशदिनानि, ग्रहाणां पूर्वोदये पश्चिमास्ते वा शीघ्रकेन्द्रांशाः -119; बुधशुक्रयोः पश्चिमोदये' शीघ्रकेन्द्रांशाः, ग्रहाणां अस्तोदयदिनानि -१२० .. फलज्यास्फुटीकरणविधिः 121-128 ज्यान्तरसम्बन्धि-मन्दशीघ्रफलै: स्पष्टग्रहसाधनम् - १२१;वक्रानुवक्रकेन्द्रसाधनम् -१२२; वक्रगतेः प्रदर्शनम् -१२३; वक्रगतिसाधनम् -१२५; 1 On p. 120 line 1, read पश्चिमोदये for पश्चिमास्ते