पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/94

एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 9] प्रश्नविधिः ६९ इष्टग्रहोऽवमेभ्यो मध्यतिथि तद्दिवौकसाभ्युदयात् ॥

रविशीतगू च बहुधा यो वेति स बेति मध्यगतिम् ॥११॥

अपर्वातितगुणहारैर्यो द्युगणादीन् करोति संक्षेपात् ।

कल्पात् कजन्मतो वा कृतात् कलेर्वा स तंत्रज्ञः Ա 12Ա

द्विा २]त्रि[३]गुणयो रवीन्द्रोर्योगादष्टो [८]द्धुताज्ज्ञहीनाद् यः । आनयतीष्टद्युचरं करामलकवत्स वेति मध्यगतिम् ॥ १३ ॥ नव[९]धी[८]गो।[९]हतभूमिज-गुरु-शनियोगाद् दिगीश[१0, ৭৭]गुणिताभ्याम् ।

ज्ञासिताभ्यां युक्ताद् यो वेत्तीष्टखगं स तन्त्रज्ञः ॥ १4 ॥

रविशशिकुजबुधयोगः पृथक् पृथक् त्रि[३ |]गुणितैश्च तैर्हीनः ॥ युक्तो वा तद्योगात् स्वधनगुरुं वेति यः स तंत्रज्ञः ॥ 15 ॥ सर्वग्रहयोगो वा सप्तगुणैस्तैः पृथक् पृथग् युक्तः ॥

हीनो वा तद्योगात् के ते सर्वे स्वधनगुरवः ॥ १६ ॥

Text of Ms. A :

[11] इष्टग्रहावमेभ्पो मध्यतिथि त्तद्दिवोकसाभ्पुदयात् ।

रविशीतगू त्व वृहुधा यो वेति स वेत्ति मध्यगतिं ॥ ॥ [12] अधवर्तिवगुणाहारेर्यो पुगुणादीन्करोति संक्षेपात् कल्पार्कजन्मनो वा कृत्तात्कले वा तंत्रज्ञः । । [13] द्वित्रिगुणयो रवीन्द्वोर्योगादऽटोद्धृताञ्ज्ञाहीनाद्यः आनयतीष्टघुचरं करामलकवत्स वेत्ति मध्यगतिम् ॥ ॥ [14] नवधीगोहत्तभूमिजगुरुशनियोगाद्दिगीशगुणिताभ्पां ज्ञसिताभ्पां युत्काद्योंवीष्टखगं स तंत्रज्ञः । [15] रविशशिकुजबुधयोगः पृथक्पृथक्त्रिगुणितेश्च तैहीनः युत्को वा तघोगात्स्वधनगुरु वेत्ति यस्स तंत्रज्ञः ।।

[16] सर्वग्रहयोगो वा सप्तगुणैस्तैः पृथक्पृथग्पुक्तः

होनो वा तद्योगात्कसेर्वे स्वधनगुरवः ॥ ॥ Ms. B: 12 b द्युगुणा° 14 b'ताम्पां