पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/99

एतत् पृष्ठम् परिष्कृतम् अस्ति

\74‛ वटेश्वरसिद्धान्ते मध्यगत्यधिकारे (अधिकारः) I [ द्युगणानीतग्रहाः रेखार्कोदयिका इत्यस्य खण्डनम् ] “लङ्कासमयाम्योत्तररेखायां भास्करोदये मध्याः ।”

जिष्णुसुतेनोक्त' यन्न तत्स्फुटं विषुवतोऽन्यत्र ॥ १५ ॥

[ वारप्रवृत्तिखण्डनम् ]

    • दिनवारादिः पश्चादुज्जयिनीदक्षिणोत्तरायाः प्राक् ॥* चरदलसंस्कारवशान्न तत्स्फुटं गोलवाह्यस्य ॥ १६ ।

[ अयनचलनतिरस्कारखण्डनम्, I तत्कालायनचलनं भगणविशेषे प्रकल्पितं सवितुः ॥ तन्नाशाच्चन्द्रादिग्रहप्रणाशस्ततोऽस्फुटास्सर्वे ॥ १७ ॥ .

अत एव विनष्टमति: प्रागुदयो भास्करस्य मेषादौ ।

कथयति शास्त्राज्ञानात्तत्रायनचलनमभिहितं मुनिभिः ॥ १८ ॥ Text of Ms. A : [15] लंकासमयाम्पोतररेखायां भास्करोदये मध्पः जिष्णुसुतेनोत्कं यत्रत्स्फुटं विषुवतोन्पत्त्र । ।

[16] दिनवारादिः पश्चादु पितीपश्चिमोत्तरायाः प्राक्

चरदलसंस्कारवशान्न तत्स्फुर्ट गोलावाह्यस्य । । (17] तत्कालायनचलनं भगणविशेषे प्रकल्पितं सवितुः तत्राशाच्चंद्रादिग्रहप्रणाशस्ततो स्फुटास्सवें ॥ ॥ [18] अतप्टव विनष्टमतिः प्रागुदंपो भास्करस्प मेषादी कषयति शाखाज्ञानात्तत्रायनवलनमनिहित्तं मुनिभिः ॥ ॥ Ms. B.: 18 d हित्त 1. These are words of Brahmagupta. See BrSpSi, i. 35(a-b). 2. These are words of Brahmagupta. See BrSpSi, i. 36(a-b).