पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१००

पुटमेतत् सुपुष्टितम्
९६
वाग्व्यवहारादश::

३०-पतिपातननिर्भरा स्त्रीहामुत्र च नश्यति । ।
३१-पदार्थविद्यां व्यज्ञास्यश्चेत्तर्हि नैवमज्ञवदवक्ष्यः ।
३२-विरहदारुणवेदनाविदारितहृदयाः कामिनो न सहन्ते
   सर्वजनमनोभिरामामपि चन्द्रिकाम् ।
३३-स एष पुरुषः कतिकृत्वः प्राणिति चापानिति चाहोरात्राभ्याम् ।
३४-छात्रत्रयेभ्यो विभज्यन्तामेतानि फलानि ।
३५-सर्वेषु जीवितेषु पुरुषेष्वात्मार्थे मा न भूम
   भूयास्मेत्याशीरवस्थिता.।
   तामिमामभिनिवेशमाचक्षते शास्त्रकाराः ।
३६-महात्मभिरपि सममनर्थकं द्विषन्ति मलीमसधियः ।
३७-केचिन्मन्दास्त्वरिततंरमध्ययनात्परिग्लाना
   गुरुकुलात् समावर्तन्ते ।



३०-पतिंपतनैकरतेति युज्यते वक्तुम्। निर्भरशब्दोऽतिशये सातिशये
   च वर्तते ।
३१-पूर्ववाक्ये चेच्छब्दप्रयोगे उत्तरवाक्ये तर्हिशब्दो न प्रयुज्यते
   इति वाचो
   व्यवहारः । तमतिक्रामन्दुष्येदिति सोऽनुसर्तव्यः।
३२-दारुणविरहवेदनाविदारितंहृदया इत्येवं समासो निर्दोषः स्यात्।
   विंरहे वेदना विरहवेदना, सेदानीं भूयो विशिष्यते दारुणेति ।
   विरह इंति स्वरूपावच्छेदे संनिपत्योपकारकमिति संनिकृष्टं
   विशेषणं, दारुणेति चारादिति विप्रकृष्टम्।
३३-अहश्च रात्रिश्च समाहृते अहोरात्रः । तेनैकवचनं प्रयोक्तव्यम् ।
   अहोरात्रेणेति
   वक्तव्यम् ।
३४-छात्रत्रयायेति वक्तव्यम् । त्रयेभ्यश्छात्रेभ्य इति वा । त्रयवयवा
   अस्येति
   त्रयम् | त्रयशब्दः संख्यायां संख्येये च वर्तते । यदा
   संख्यायां वर्तते
   तदायमेकवचने प्रयुज्यते ।
३५–संर्वेषु जीवत्सु जीवेषु वा पुरुषेषु इति वक्तव्यम् ।
   वर्तमनप्रत्ययेन शत्राऽयमर्थो
   युज्यते वक्तुं न तु भूते निष्ठाप्रत्ययेन । अच्प्रत्ययान्तेन
   जीवशब्देन वा
   वक्तव्यंः । न च जीवितशब्दोऽत्रार्थे प्रयुक्तपूर्वः । नपुंसके भावे
   त्वस्य बहुलः
   प्रयोगः ।
३६-द्विष अंप्रीताविति सकर्मकः । तथा च.कुमारे प्रयोगः ।
   द्विषन्ति मंन्दाश्चरितं
   महात्मनामिति । तेन महात्मनो द्विषन्तीति वक्तव्यम् ।
३७-पर्यादयो ग्लानाद्यर्थे चतुर्थेति । वचनाल्लिङ्गाद् ग्लायतिना
   योगे चतुर्थी
   व्यवहारानुपातिनी भवति । तेनाध्ययनाय परिग्लाना इति
   वक्तव्यम् ।


१. मूढाः ।