पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०१

पुटमेतत् सुपुष्टितम्
९७
व्यवहारव्यतिक्रमास्तत्परीहारश्च

३८-किं न पश्यन्ति तत्र भवन्तो भवन्तोऽक्षोदक्षमो'यमर्थ इति ।
३९-अहो नवमल्लिकासंसर्गी शोभनगन्धी प्रातस्तनः समीरो विनोदयति नः परिखेदम् ।
४० सोऽवनिपो मर्यादाव्यतिक्रम्य नित्यं कोशानव्ययीत् तेनासम्मतोऽभूत्प्रजानाम्।
४१-स्वसांसारिकाणि सुखानि तृणवत् त्यक्त्वा स महाभागो जनताया उपक्रियायामरमत।
४२–समयोऽद्य जलदागमस्येति सर्वं स्थगितमम्बुदैरम्बरम् ।
४३-देवदत्तोऽवरतो द्वादश वत्सरान् विप्रावसत् ।



३८-तत्र भवान् इति पदसमुदायः पूज्यवचन इति काव्यनाटकादीनां व्याख्यातार:। एतमर्थमाश्रित्य केचिदाधुनिकास्तत्रभवन्त इत्यतोऽनन्तंरं भवन्त इति
   सर्वनाम् प्रयुञ्जते । सैषा तेषामसमीक्ष्यकारिता । साहित्ये तु ततः परं नाम्न एव प्रयोगो दृश्यते । तत्र भवान् कालिदास इत्यादौ यथा । तत्रपदसंनिधाने
   पूज्यार्थाभिधानेऽपि भवच्छब्दः सर्वनामत्वं न जहाति । सर्वनाम्नो द्विरुक्तिस्तु न दृष्टाऽन्यत्र वीप्सायाः । तेन द्वितीयं भवन्त इति पदं त्याज्यम् ।
३९-नवमल्लिकया संसर्ग इति नवमल्लिकासंसर्गः, सोऽस्यास्तीतिः नवमल्लिकासंसर्गी । शोभनों गन्धोऽस्येति शोभनगन्धः। इनिना नार्यः ।
४०-व्यय गताविति भ्वादिः। तस्माल्लुङि अव्ययीदिति रूपम् । वित्तसमुत्सर्गश्वार्थो विवक्षितः । तं नायमलं गमयितुम् । तेन व्यय वित्तसमुत्सर्गे इति चुरादेर्लुङि अवव्ययत् इति वक्तव्यम् ।
४१-सांसारिकाणि स्वस्य सुखानीति वक्तव्यम् । स्वशब्दस्य सुखानीत्यनेन सम्बन्ध इति तेनैव समसनमर्हति न सांसारिकाणीत्यनेन । समासार्हत्येप्यसमास एव वरम्।
४२-अद्येत्यधिकरणवृत्त्यव्ययम् , तेन नेदं समय इति प्रथमान्तेन समनाधिकरणम्। समयोऽयं जलदांगमस्येति तु युज्यते । अद्य जलदागम इति च युज्यतेतराम् ।
४३-यंद्यप्यवरत इत्यत्राद्यादित्वात्सार्वविभक्तिकेन तसिना रूपसिद्धिः सुशका,अवरतोऽवरानित्येवं व्याख्यानं च सुकरं तथापि प्रकृतेऽर्थासङ्गतिर्दुष्परिहरा। न ह्यवरान् द्वादशवत्सरानित्युक्ते विवक्षितोर्थः प्रतीयते । भवन्तु नाम केचन ( द्वादशसंख्याकाः) अवरे वत्सराः केचिच्च परे, तैरिह नार्थ:। तेन द्वादशावरान् वत्सरानिति वक्तव्यम् । समासेन तु संख्याया द्वादशात्मिकाया
   अवरत्वं गम्यते । अयमेव च' वक्तुरभिप्रायः । तत्र द्वादश अवरे यत्र तानिति विग्रहः समासेनैवंविधमर्थमभिदधते शिष्टाः प्रायेण । तथा च प्रयोगः त्र्यवरा परिषञ्ज्ञेयेति ( मनु०.१२।११२ )



   १. परीक्षानिकर्षं न सहते । २. अपाकरोति, दूरे करोति । ३. छन्नम् ।